Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

śamanaḥ kṣudvato'nanno madhyamātraśca śasyate||19||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

śamano-yo rogasya śamanāyopayujyate snehaḥ, sa kṣudvatojātabubhukṣasya śasyate, jātāyāṃ bubhukṣāyāṃ na jīrṇamātra evānne śodhana iva| śamano hi sneho yatratatrasthaṃ doṣaṃ kupitaṃ sarvaśarīravyāpitvācchamanarūpatvāt [ ca ] śamayati| yadi punarjīrṇamātra evānne sneho'yamabubhukṣitasyaivopayujyate, tadānīṃ srotasāṃ kaphādyupalepānivartanāt tatsampṛktaḥ sa sneho na sarvaśarīraṃ vyāpnute, avyāpnuvaṃśca doṣaṃ na śamayet| tasmāt kṣudvata evāyaṃ śasyate| sa ca madhyamamātrayā, anannaḥ-kevala eva bhakṣyādinā''ahāreṇa rahitaḥ, accha eva peya ityarthaḥ| atra cottamayā mātrayā snehapānadinānantaraṃ pathyaṃ kāryam| punaḥ snehaprayogaḥ| punaranyasminnahani pathyaṃ kāryam| madhyamamātrayā snehapāne tu laghubhojino yāmamātre'nnākāṅkṣā bhavati| tadā ca snehopayoge rātryārambhe rātriyāmārddhe gate rasakaudanaprāyaṃ bhojanaṃ bhojyaṃ mātrayaiva| granthakāro hi śamane svalpabhojanamevānujajñe| vakṣyati hi (ślo. 29) - "upacārastu śamane kāryaḥ snehe viriktavat|" iti| suśrute coktam (ci. a. 31|34) - "pariṣicyādbhiruṣṇābhirjīrṇasnehaṃ tato naram| yavāgūṃ pāyayeduṣṇāṃ suklinnāmalpataṇḍulām|| peyo yūṣo raso syādakṛtaḥ saurabhāyutaḥ| kṛtau vā'lpālpasarpiṣkau vilepī vidhīyate||" iti|

Commentary: Hemādri’s Āyurvedarasāyana

śamanasyācchapeyasya kālaṃ mātrāṃ cāha-śamana iti| anannaḥ-annasambandharahitaḥ, yāvadeṣa[na]jīryati tāvanna bhoktavyamityarthaḥ|

Like what you read? Consider supporting this website: