Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

ṛtau sādhāraṇe snehaḥ śasto'hni vimale ravau||12||
tailaṃ tvarāyāṃ śīte'pi————————————||13||

Commentary: Hemādri’s Āyurvedarasāyana

snehānāṃ kālavibhāgamāha-tailamityādi| prāvṛṣitailam| varṣānte-śaradi, sarpiḥ| mādhave-vasante, śeṣau| ā ra yo yasminnṛtāvuktaḥ, sa tasmin sādhāraṇabhāge vimaleravau-nirabhre divase, śastaḥ| sādhāraṇe-śrāvaṇacaitrakārttikeṣu| ā ra0-vyādhivaśādakāle'pi snehanaṃ kāryamityāha-5

tailamiti| tvarāyāṃ-ātyayike kārye, śīte'pi snehanaṃ kāryam| tacca tailena|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

tailaṃ prāvṛṣi śasyata iti sambandhaḥ| evamuttaratrāpi yojanīyam| svasthasya snehanārthaṃ sarvasyaiva snehasya prasaṅge niyamo'yaṃ kriyate-, tailaṃ prāvṛṣyeva, varṣānte eva sarpiḥ, anyau vasāmajjānau, mādhava eveti| sa0-sādhāraṇe ṛtau-śrāvaṇādau, saṃśodhanāt pūrvaṃ snehanārthaṃ snehaḥ-sarpirādiścatuṣprakāro'pi śastaḥ| tathā, ahni-vāsare, na niśi| tathā, vimale ravaujaladanīhārādinā'nācchādite kharāṃśau| sneha iti sāmānyaśabdaprayogāt sarvaḥ snehaḥ sarpirādiścatuṣprakāro gṛhyate| sa0-tvarāyāṃ satyāṃ-vyādhikriyāṃ prati prāpte kāle snehayogyatāyāṃ satyām, śīte-hemantaśiśirākhye kāle, tailaṃ saṃśodhanātpūrvaṃ snehanārthaṃ śastam, nānyaḥ snehaḥ| apiśabdānna kevalaṃ varṣāsu, avarṣāsu ca śastamityarthaḥ|

Like what you read? Consider supporting this website: