Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

dvābhyāṃ tribhiścaturbhistairyamakastrivṛto mahān||4||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

dvābhyāṃ snehābhyāṃ-sarpirvasābhyāṃ sarpistailābhyāṃ sarpirmajjabhyāmityādi, dvābhyāṃ dvābhyāṃ yamako nāmnā snehaḥ| evaṃ tribhiḥ snehaistrivṛtaḥ, caturbhirmahāsnehaḥ, 'ucyate' iti śeṣaḥ|

Commentary: Hemādri’s Āyurvedarasāyana

yamakādisaṃjñātrayamāha-dvābhyāmiti| taiḥ-gurutvoktakramaiḥ| tena ghṛtatailābhyāṃ yamakaḥ, ghṛtatailavasābhistrivṛtaḥ, sarvairmahān| saṅgrahe tu (sū. a. 25) -"snehāśayā dadhi kṣīraṃ māṃsāsthiphaladāru ca|" iti|

1.16.19

svedasaṃśodhyamadyastrīvyāyāmāsaktacintakāḥ||5||
vṛddhabālābalakṛśā rūkṣāḥ kṣīṇāsraretasaḥ||5||

vātārtasyandatimiradāruṇapratibodhinaḥ||6||
snehyāḥ——————————————————-||6||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

svedyādayaḥ snehyāḥ-snehārhāḥ| na hyasnehitaḥ svedya ityarthaḥ| evaṃ yo'pi śodhyaḥ so'pi pūrvaṃ snehyaḥ| svedyāḥ-svedārhāḥ| arhārthe kṛtyapratyayo'tra ṇyaḥ| evaṃ saṃśodhyāḥ-śodhanārhāḥ, madyāsaktāḥ stryāsaktā vyāyāmasaktāśca, tathā cintakāḥ, tathā vṛddhā bālā abalāḥ-alpabalāḥ kṛśā rūkṣāḥ kṣīṇarudhirāḥ kṣīṇaśukrāśca, vātārtāḥ-vātapīḍitāḥ, syandādiṣu pratyekasmin yojyaḥ, syandinaḥ-akṣirogayuktāḥ, timiriṇaśca, dāruṇapratibodhinaḥkṛcchronmīlinaḥ, ete snehārhāḥ|

Commentary: Hemādri’s Āyurvedarasāyana

snehanīyānāha-svedyetyādi| svedyaḥ-kartavyasvedaḥ| saṃśodhyaḥkartavyaśodhanaḥ| madyādiṣu triṣvāsaktaḥ| cintakaḥcintāparaḥ| syando-netrakopaḥ| dāruṇapratibodhaḥ-kṛcchronmīlanaḥ|

Like what you read? Consider supporting this website: