Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

sarpirmajjā vasā tailaṃ sneheṣu pravaraṃ matam||2||
tatrāpi cottamaṃ sarpiḥ saṃskārasyānuvartanāt||2||
mādhuryādavidāhittvājjanmādyeva ca śīlanāt||3||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

sneheṣu-kṣīrānūpāmiṣādiṣu madhye, sarpirādayaścatvāraḥ snehāḥ prakarṣeṇa varāḥ| tatrāpi ca-teṣvapi caturṣu madhye, sarpiruttamam, saṃskārasyānuvartanāt| nanu, yadi saṃskāramanuvartate sarpistadānīṃ maricacitrakādidravyābhisaṃskṛtasya ghṛtasya śaityādiguṇaviparyāsaḥ prāptaḥ| na cedaṃ dṛṣṭam| yadasya śaityādayo guṇā vinaśyantyauṣṇyādayaścotpadyante iti| atrocyate| anuśabdo'tra sahārthe, anekārthatvānnipātānām| tenāyamarthaḥ,-sarpiṣo guṇāḥ saṃskāraguṇaiḥ saha vartante, na tu tailādīnām| tailavasāmajjāno hi saṃskāravaśāt svaguṇāṃstyajanti| atra codāharaṇaṃ yathā,candanādyaṃ tailamiti| ato dravyaguṇāntarairanabhibhūtaguṇatvātsarpiṣa itareṣāṃ ca tailādīnāṃ dravyairabhibhūtaguṇatvāduttamatvam| ata eva ca vātapittajvarādiṣu vikāreṣu ghṛtasādhyeṣu bheṣajaṃ tailaṃ neṣṭam, aniṣṭasampādanāt| tailasādhyeṣu tu vikāreṣu tadupaśāntyartha tathāvidhadravyasaṃskṛtaṃ ghṛtamapīṣṭam| taddhi na tathā'niṣṭahetuḥ| tasmāt sarvasnehebhyaḥ sarpirevottamam, saṃskārasyānuvartanāditi nyāyāt nyāyyameva| mādhuryādihetośca|

Commentary: Hemādri’s Āyurvedarasāyana

snehanavaramāha-sarpiriti| snehanottamamāha-tatrāpīti| saṃskārasyānuvartanāt-yathā śītaiḥ saṃskṛtaṃ śītatām, uṣṇaiḥ saṃskṛtamuṣṇatāṃ bhajate ityādi| saṅgrahe tu (sū.

a. 25) - "mādhuryādavidāhitvājjanmādyeva ca śīlanāt|"

iti| §3886 5

1.16.10

pittaghnāste yathāpūrvamitaraghnā yathottaram||3||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

yo yaḥ pūrvo-yathāpūrvam, yo ya uttaro-yathottaram| "yathāsādṛśye"ityavyayībhāvaḥ| uttaramapekṣya pūrvaḥ pūrvaṃ cāpekṣyottaraḥ| tena caturṇāṃ snehānāṃ yathānirdiṣṭānāṃ sarpirādīnāṃ traya eva snehā vasāmajjasarpiḥsaṃjñakā yathāpūrvatvena sambadhyante, na tu tailākhyaḥ snehaḥ, tasya pūrvatvābhāvāt| na hyanyo'smāt kaściduttaro'sti, yadapekṣyaiṣaḥ pūrvatvamātmana āsādayet| tasmānnāsti pūrvatvasambandhastailasya| [tathā, caturṇāṃ snehānāṃ traya eva snehā majjavasātailākhyā yathottaratvenābhisambadhyante, na sarpiḥsaṃjñakaḥ snehaḥ, uttaratvābhāvāt| na hyanyaḥ kaścidasya pūrvo vidyate, yadapekṣayaivottaratvamātmana āsādayatītyuktam| ] tadevaṃ yathāpūrvaṃ pittaghnatvaṃ vasāmajjasarpiṣāṃ sāmānyenoktam| viśeṣeṇa ca-, vasā pittaghnī, majjā pittaghnataraḥ, sarpiḥ pittaghnatamamityarthaḥ| itaraghnā ityādi| itarau-vātakaphau pittāpekṣayā, tau ghhnanti-parākurvantītītaraghhnāḥ| yathottaraṃ trayaḥ snehā majjavasātailākhyā vātaśleṣmaghnāḥ| tena majjā vātaśleṣmaghno vasā vātaśleṣmaghnatarā tailaṃ vātaśleṣmaghnatamamityavagantavyam| anye tvevaṃ vyācakṣate-śleṣmaṇi snehaniṣedhāditaraghnā iti sāmānyoktāvapi vātaghnā iti gamyate| athavā dravyāntarasaṃskṛtasarpirādyapekṣayā kaphasyāpītaraśabdena grahaṇamiti|

Commentary: Hemādri’s Āyurvedarasāyana

sarpirādīnāṃ snehaprayoge doṣaviśeṣeṇa tāratamyamāhapittaghhnā iti| tailādvasā, tato majjā, tataḥ sarpiḥ pittaghnam| sarpiṣo majjā, tato vasā, tatastailaṃ vātaghnaṃ kaphaghnaṃ ca| snehanasādhye pittaroge'pi tailasyābhyanujñārthaṃ pittaghnatvamuktam| evamanyatra| §3889

Commentary: Hemādri’s Āyurvedarasāyana

sarpirādīnāṃ guruttve tāratamyamāha-ghṛtāditi|

Like what you read? Consider supporting this website: