Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

elāyugmaturuṣkakuṣṭhaphalinīmāṃsījaladhyāmakaṃ spṛkkācorakacocapatratagarasthauṇeyajātīrasāḥ||43||
śuktirvyāghranakho'marāhvamaguruḥ śrīvāsakaḥ kuṅkumaṃ caṇḍāgugguludevadhūpakhapurāḥ punnāganāgāhvayam||43||

elādiko vātakaphau viṣaṃ ca viniyacchati||44||
varṇaprasādanaḥ kaṇḍūpiṭikākoṭhanāśanaḥ||44||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

elāyugmaṃ-sūkṣmailā sthūlailā ca| turuṣkaḥ-kṛtrimo niryāsaviśeṣaḥ| kuṣṭhaṃ-gadaḥ| phalinī-gandhapriyaṅguḥ| māṃsī-naladam| jalaṃ-hrīberam| dhyāmakaṃ-devadagdhakam| spṛkkā-devī| corako-granthiparṇaḥ| cocaṃ-tvak| patraṃtamālapatram| tagaraṃ-vakram| sthauṇeyaṃ-tailapītakam| jātiraso-bolaḥ| śuktiḥ-nakhaḥ| vyāghranakhaḥ-samudrajaḥ| amarāhvaṃ-devadāru| aguruḥ-prasiddhaḥ| śrīvāsakaḥcīḍā śrīveṣṭakākhyaḥ| kuṅkumaṃ-bāhlīkam| caṇḍā-kopanā| gugguluḥ-puraḥ| devadhūpaḥ-sarjarasaḥ| khapuraḥ-kundurukaḥ| punnāgo-raktakesaraḥ| nāgāhvayaṃ-nāgakesaram| elādirayaṃ vātādīn hanti| tathā, varṇaprasannatvakṛt kaṇḍvādihṛcca| "msau jsau tau gurukaṃ ca sūryaturagaiḥ śārdūlavikrīḍitam|"

Commentary: Hemādri’s Āyurvedarasāyana

elādigaṇamāha-elāyugmetyādi| turuṣkaḥ-sihlakaḥ| dhyāmakaṃrohiṣam| corako-granthiparṇaḥ| cocaṃ-tvacam| patraṃpatrakam| jātīraso-bolaḥ| śuktiḥ-nakham| vyādhranakhaḥtadbhedaḥ| śrīvāsakaḥ-saralaniryāsaḥ| devadhūpo-rālaḥ| khapuraḥ-sallakīniryāsaḥ| nāgāhvayaṃ-nāgakeśam|

Like what you read? Consider supporting this website: