Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

priyaṅgupuṣpāñjanayugmapadmāḥ padmādrajo yojanavallyanantā||37||
mānadrumo mocarasaḥ samaṅgā punnāgaśītaṃ madanīyahetuḥ||37||

ambaṣṭhā madhukaṃ namaskarī nandīvṛkṣapalāśakacchurāḥ||38||
rodhraṃ dhātakibilvapeśike kaṭvaṅgaḥ kamalodbhavaṃ rajaḥ||38||

gaṇau priyaḍgvambaṣṭhādī pakvātīsāranāśanau||39||
sandhānīyau hitau pitte vraṇānāmapi ropaṇau||39||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

priyaṅguḥ-śyāmā| puṣpāñjanaṃ-rītipuṣpam| yugmetyatrānuvṛttikṛtena sambandhenāñjanamiti sambadhyate| tenāñjanayugmaṃ-ekaṃ srotoñjanamanyatsauvīramityartho'vatiṣṭhate| padmā-padmacāriṇī| padmāt-kamalāt, rajaḥ-kesaram| yojanavallī-mañjiṣṭhā| anantā-yavāsakaḥ| 5 mānadrumaḥ-śālmalī| mocarasaḥ-śālmalīniryāsaḥ| samaṅgānamaskārī raktamūlākhyā| punnāgaḥ-tuṅgo raktakesarākhyaḥ| śītaṃ-candanam| madanīyahetuḥ-dhātukī| upajātivṛttam| ambaṣṭhā-pāṭhā mayūraśikhākhyā| madhukaṃmadhuyaṣṭikā| namaskarī-samaṅgā| nandīvṛkṣaḥ-prarohī| palāśaḥ-prasiddhaḥ| kacchurā-phaṇihārī dhanvayavāsakākhyaḥ| bilvapeśikā-bilvamajjā| kaṭvaṅgaḥ-syonākaḥ| kamalodbhavaṃ rajaḥ-padmareṇuḥ| etau priyaḍgvaṃbaṣṭhādī gaṇo pakvātīsāranāśanau sandhānīyau pitte hitau vraṇaropaṇau ca| "mso jgau śuddhavirāḍitaṃ matam" 10 (vṛttaratnākare a. 3|21)|

Commentary: Hemādri’s Āyurvedarasāyana

priyaḍūgvambaṣṭhāgaṇāvāha-priyaṅigvatyādi, ambaṣṭhetyādi| puṣpaṃ-[uṣpāñjanam| añjanayugmaṃ-strotoñjanaṃ rasāñjanaṃ ca| padmā \_bhārṅī| padmādrajaḥ-padmakeśaram| yojanavallī-mañjiṣṭhā| anantā-durālabhā| mānadrumaḥśālmalīvṛkṣaḥ, mocarasaḥ-tanniryāsaḥ| samaṅgā-lajjikā| punnāma-punnāgam| śītaṃ-candanam| madanīyahetuḥdhātakī| ambaṣṭhā-mayūraśikhā| namaskarī-lajjikā| bilvapeśikāśuṣkabilvapeśikā| sandhānīyau-bhangasandhānajananau|

Like what you read? Consider supporting this website: