Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

vellāpāmārgavyoṣadārvīsurālā bījaṃ śairīṣaṃ bārhataṃ śaigravaṃ ca||4||
sāro mādhūkaḥ saindhavaṃ tārkṣyaśailaṃ truṭyau pṛthvīkā śodhayantyuttamāṅgam||4||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

vellaṃ-viḍaṅgam| apāmārgaḥ-pratyukpuṣpī| vyoṣaṃtrikaṭukam| dārvī-pītadruḥ| surālā-śreṣṭhasarjarasaḥ| śairīśaṃśirīṣabījam| bārhataṃ-bṛhatībījam| śaigravaṃ-śigrubījam| sāro mādhūko-madhūkapuṣpasāraḥ| saindhavaṃ-sindhūttham| tārkṣyaśailaṃ-śuṣkarasāñjanam| truṭyau-sūkṣmailā sthūlailā ca| pṛthvīkā-hiṅgupatrī| etānyuttamāṅgaṃ śodhayanti,mūrdhavirecanānītyarthaḥ| "mau yau pañcāśvairvaiśvadevīti nāmnā|"

Commentary: Hemādri’s Āyurvedarasāyana

nāvanagaṇamāha-vellāpāmārgeti| surālāśreṣṭhaḥ sarjarasaḥ| śiriṣabṛhatīśigraṇāṃ bījam| madhukasyasāraḥ| tārkṣyaśailaṃ-rasāñjanam| truṭyau-elādvayam| pṛṣvīkābāṣpikā| saṅgrahe tvadhikamuktam (sū. a. 14) - "apāmā rgaviḍaṅgamaricapippalīśirīṣabilvājājyajanodāvārtākapūthvīkailāhareṇuphalāni| tālīsatamatarkārīharītakavargapatrāṇi| sarṣapaphalapatrāṇi| śigruphalapatratvajaḥ| haridrāmūlakalaśunanāgarakandapatrāṇi| ativiṣākandā| kuṣṭhathacābhārṅīśvetākiṇihīnāgantījyotiṣmatīgavākṣīvayasyāvṛścikālībimbīkarañjamūlāni| arkālarkapuṣpamūlāni| rodhramadanasatpaparṇanimbīkarañjamūlāni| muraṅgīmātuluṅgīlavaṅgāppuṣpaṇi| agurusuradārusaralaśalukījiṅgiṇyaśanarasāñjanahiṅgulākṣāniryāsāḥ| śālatālamadhūkadārvīsārāḥ| tejasvinīmeṣaśṛṅgīvarāṅgedībṛhatīdvayatvacaḥ| rājādatamajjā|kṣaudralavaṇamadyāni, gavādiśakṛnmūtrapittāni, evavudhāni cendriyopaśamanīyānyanyānyapi| tathā snehāḥ kṣīraṃ raktaṃ māṃsaraso dhānyarasastoyamiti śirovirecanopayogīni| madhukapadmakamañjiṣṭhāsārivāmustā punnāganāgakeśarailavālukasuvarṇatvaktmālapatrapṛthvīkāhareṇulākṣāśatapuṣpāśalukīśakarādamana-kramakbakanpyagrodhodumbaṃrāśvatścaplakṣarodhratvakpadmotpalāni sarvagandhadgamyāṇi ca kuṣṭhatagaravarjyāniprāyogikadhūmopayogīni| aguruguliśallakīśaileyakanaladahrīverareṇūśīramustadhyāmakavarāṅgaśrīveṣṭakasyauṇeyakaparipelaivailavālukakandurukasarjarasayaṣṭhyāṅka-phalasārasnaihidhūmopayogīni| śirovireladravyāṇi gandhadravyāṇi ca kuṣṭhatagaravarjyāni prāyogikadhūmopayogīni| agurugugguliśallakīśaileyakanaladahnīvereṇūśīramustadhyāmakārāṅgaścīveṣṭakasyauṇeyakaparilaivailavālukakanduruka-sarjarasayaṣṭhyāṅkaphalasārasnehamadhūcchiṣṭabilvaphalamajjatilayavamāṣakuṅkurāni medomajjavasāsarpīṣi ca snaihikadhūmopayogīni| śirovirekadravyāṇi gandhadravyāṇi ca tīkṣṇani manohvā haritālaṃ ceti tīkṣṇadhūmopayogīni|" iti|

Like what you read? Consider supporting this website: