Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

vyoṣakaṭvīvarāśigruviḍaṅgātiviṣāsthirāḥ||25||
hiḍgusauvarcalājājīyavānīdhānyacitrakāḥ||25||
niśe bṛhatyau hapuṣā pāṭhā mūlaṃ ca kembukāt||26||
eṣāṃ cūrṇaṃ madhu ghṛtaṃ tailaṃ ca sadṛśāṃśakam||26||

saktubhiḥ ṣoḍaśaguṇairyuktaṃ pītaṃ nihanti tat||27||
atisthaulyādikān sarvān rogānānyāṃśca taddvidhān||27||

hṛdrogakāmalāśvitraśvāsakāsagalagrahān||28||
buddhimedhāsmṛtikaraṃ sannasyāgneśca dīpanam||28||

Commentary: Hemādri’s Āyurvedarasāyana

vyoṣādiyogamāha-vyoṣakaṭvīti, hiṅgusauvarcaleti, niśe bṛhatyāviti, eṣāmiti, saktubhiriti, atisthaulyādikāniti, hṛdrogakāmaleti, buddhimedhāsmṛtikaramiti| kembukānmūlam| kembukaṃ-svanāmaprasiddham| ṣoḍaśaguṇaiḥcūrṇāpekṣayā| pītaṃ-śītodakena| saṅgrahe tu (sū. a. 24) -"gurvādivṛddhasaṃlīnaśleṣmamiśro'nnajo rasaḥ| āma eva ślathīkurvan dhātūn sthaulyamupanayet|| atisthaulyādatikṣuttṛṭsvedaśvāsātinidratāḥ| daurgandhyaṃ gadgadatvaṃ ca bhavenmedo'tipuṣṭitā| srotaḥsu medoruddheṣu vāyuḥ koṣṭhe viśeṣataḥ|| caran prajvalayatnagniṃ kṣuttṛṣau stastato'dhikam| sthūlaṃ koṭaravaddṛddhau dahato'gnyanilau ca tau|| svedavāhiśirāmūlabhavādviṣyandanādapi| medasaḥ śleṣmayogācca bhavati svedabhūritā|| koṣṭha eva vipakke'sya saṃruddhasrotoso rase| sarvatrālabdhavṛttitvāt prāyo medaḥ pracīyate|| taccheṣā'pi raso'lpatvānnālaṃ raktādipuṣṭaye| tulye'pi raktādicaye prāk citaṃ cīyatetarām|| medastenāsamatvena dhātūnāṃ vidadhāti tat| śvāsādīnacirāccānyān jvarodarabhagandarān|| mehorustambhapiṭikāvidradhiprabhṛtīn gadān| ayathopacayotsāhaścalasphigudarastanaḥ|| atisthūlaḥ smṛto yojyaṃ tatrānnaṃ mārutāpaham| madanaṃ triphalāmustāspatāhvāriṣṭavatsakam|| sapāṭhāragvadhaṃ pītamatibṛṃhaṇarogajit| tadvadvatsakaśamyākadevadāruniśādvayam|| samustapāṭhākhadiratriphalānimbagokṣuram| madanādīni cālepaḥ snānādiṣvapi yojayet|| hiṅgugomedakavyoṣakuṣṭhakrauñcāsthigokṣuram| elāvṛṣakaṣaḍgranthākharāśvopalabhedakam|| takreṇa dadhimaṇḍena pītaṃ kolarasena | mūtrakṛcchraṃ kṛmīn mehān sthūlatāṃ ca vyapohati|| kṛmighnatriphalātailasaktutryūṣaṇadīpyakaiḥ| lohodakāpluto manthaḥ śasto bṛṃhaṇarogiṇām|| yojyaṃ tathā yathāvyādhi svedāsṛksrāvaṇādyapi|" iti|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

vyoṣādīni dravyāṇi caturviṃśatiḥ parasparasamabhāgānītyeko bhāgaḥ, tatsamo madhuno dvitīyo bhāgaḥ, ghṛtasya tṛtīyaḥ, tailasya caturthaḥ, eṣāṃ sarveṣāṃ miśrībhūtānāṃ ṣoḍaśaguṇā yavasaktavaḥ| tadetatpītamatisthaulyādikān pūrvoktān sarvān rogānnihanti| anyāṃśca tathā vidhān rogān-bṛṃhaṇotthānityarthaḥ| tathā, hṛdrogādīn nihanti| tathā, buddhyādikaraṃ sannasyamandasyāgnerdīpanaṃ ca|

Like what you read? Consider supporting this website: