Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

vyoṣakaṭvīvarāśigruviḍaṅgātiviṣāsthirāḥ||25||
hiḍgusauvarcalājājīyavānīdhānyacitrakāḥ||25||
niśe bṛhatyau hapuṣā pāṭhā mūlaṃ ca kembukāt||26||
eṣāṃ cūrṇaṃ madhu ghṛtaṃ tailaṃ ca sadṛśāṃśakam||26||

saktubhiḥ ṣoḍaśaguṇairyuktaṃ pītaṃ nihanti tat||27||
atisthaulyādikān sarvān rogānānyāṃśca taddvidhān||27||

hṛdrogakāmalāśvitraśvāsakāsagalagrahān||28||
buddhimedhāsmṛtikaraṃ sannasyāgneśca dīpanam||28||

Commentary: Hemādri’s Āyurvedarasāyana

vyoṣādiyogamāha-vyoṣakaṭvīti, hiṅgusauvarcaleti, niśe bṛhatyāviti, eṣāmiti, saktubhiriti, atisthaulyādikāniti, hṛdrogakāmaleti, buddhimedhāsmṛtikaramiti| kembukānmūlam| kembukaṃ-svanāmaprasiddham| ṣoḍaśaguṇaiḥcūrṇāpekṣayā| pītaṃ-śītodakena| saṅgrahe tu (sū. a. 24) -"gurvādivṛddhasaṃlīnaśleṣmamiśro'nnajo rasaḥ| āma eva ślathīkurvan dhātūn sthaulyamupanayet|| atisthaulyādatikṣuttṛṭsvedaśvāsātinidratāḥ| daurgandhyaṃ gadgadatvaṃ ca bhavenmedo'tipuṣṭitā| srotaḥsu medoruddheṣu vāyuḥ koṣṭhe viśeṣataḥ|| caran prajvalayatnagniṃ kṣuttṛṣau stastato'dhikam| sthūlaṃ koṭaravaddṛddhau dahato'gnyanilau ca tau|| svedavāhiśirāmūlabhavādviṣyandanādapi| medasaḥ śleṣmayogācca bhavati svedabhūritā|| koṣṭha eva vipakke'sya saṃruddhasrotoso rase| sarvatrālabdhavṛttitvāt prāyo medaḥ pracīyate|| taccheṣā'pi raso'lpatvānnālaṃ raktādipuṣṭaye| tulye'pi raktādicaye prāk citaṃ cīyatetarām|| medastenāsamatvena dhātūnāṃ vidadhāti tat| śvāsādīnacirāccānyān jvarodarabhagandarān|| mehorustambhapiṭikāvidradhiprabhṛtīn gadān| ayathopacayotsāhaścalasphigudarastanaḥ|| atisthūlaḥ smṛto yojyaṃ tatrānnaṃ mārutāpaham| madanaṃ triphalāmustāspatāhvāriṣṭavatsakam|| sapāṭhāragvadhaṃ pītamatibṛṃhaṇarogajit| tadvadvatsakaśamyākadevadāruniśādvayam|| samustapāṭhākhadiratriphalānimbagokṣuram| madanādīni cālepaḥ snānādiṣvapi yojayet|| hiṅgugomedakavyoṣakuṣṭhakrauñcāsthigokṣuram| elāvṛṣakaṣaḍgranthākharāśvopalabhedakam|| takreṇa dadhimaṇḍena pītaṃ kolarasena | mūtrakṛcchraṃ kṛmīn mehān sthūlatāṃ ca vyapohati|| kṛmighnatriphalātailasaktutryūṣaṇadīpyakaiḥ| lohodakāpluto manthaḥ śasto bṛṃhaṇarogiṇām|| yojyaṃ tathā yathāvyādhi svedāsṛksrāvaṇādyapi|" iti|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

vyoṣādīni dravyāṇi caturviṃśatiḥ parasparasamabhāgānītyeko bhāgaḥ, tatsamo madhuno dvitīyo bhāgaḥ, ghṛtasya tṛtīyaḥ, tailasya caturthaḥ, eṣāṃ sarveṣāṃ miśrībhūtānāṃ ṣoḍaśaguṇā yavasaktavaḥ| tadetatpītamatisthaulyādikān pūrvoktān sarvān rogānnihanti| anyāṃśca tathā vidhān rogān-bṛṃhaṇotthānityarthaḥ| tathā, hṛdrogādīn nihanti| tathā, buddhyādikaraṃ sannasyamandasyāgnerdīpanaṃ ca|

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: