Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

samīkaroti viṣamān śamanaṃ tacca saptadhā||6||
pācanaṃ dīpanaṃ kṣuttṛḍvyāyāmātapamārutāḥ||7||
na śodhayati yaddoṣān samānnodīrayatyapi||6||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

śamanasya lakṣaṇaṃ bhedāṃścāha-na śodhayatīti, pācanamiti| yaddoṣān na śodhayati-bahirna niṣkāsayati, samān-javikṛtān, nodīrayati-na vikṛtiṃ nayati, viṣamānnikṛtāṇ, samīkaroti-prakṛtiṃ nayati, tacchamanam| tacca pācanādibhedāt saptadhā| kṣut-annavarjanam| tṛṭudakavarjanam|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

yadauṣadhaṃ doṣān-vātādīn, na śodhayati-nāntaḥsthitān bahirniṣkāsayati, tathā samān-svapramāṇasthān, nodīrayatina cotkleśayati, viṣamāṃśca-svapramāṇāddhīnādhikabhavāvasthitān, samīkaroti-svapramāṇasthān vidadhāti, tacchamanamucyate| tacca saptadhā,-saptaprakāram, pācanādibhedena| 5 pācayatīti pācanam| pacato'greḥ paktuṃ śaktimadhikāṃ yadutpādayati taddravyaṃ kriyā pācanamucyate| yathā,-laṅghanaṃ mustādi | dīpanaṃ yathā,-ghṛtādi| tantrāntare ca dīpanapācanayorlakṣaṇamuktam| yathā, \_"yadagnikṛtpacennāmaṃ dīpanaṃ tadyathā ghṛtam| 10 pācanaṃ tadviparyastaṃ yathā vakṣyāmi laṅghanam||"iti| [kṣārapāṇinā'pyuktam-"pācanaṃ pācayeddoṣān sāmān śamanameva tu| dīpanaṃ hyagnikṛttvāmaṃ kadācitpācayenna ||"iti| ] kṣuttṛṭśabdābhyāṃ kṣutṛṣṇānigrahāviha gṛhītau|

Like what you read? Consider supporting this website: