Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

śleṣmaṇo vidhinā yuktaṃ tīkṣṇaṃ vamanarecanam||10||
annaṃ rūkṣālpatīkṣṇoṣṇaṃ kaṭutiktakaṣāyakam||10||
dīrghakālasthitaṃ madyaṃ ratiprītiḥ prajāgaraḥ||11||

anekarūpo vyāyāmaścintā rūkṣaṃ vimardanam||11||
viśeṣādvamanaṃ yūṣaḥ kṣaudraṃ medoghnamauṣadham||12||
dhūmopavāsagaṇḍūṣā niḥsukhatvaṃ sukhāya ca||12||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

vidhinā-śāstroktena, yuktaṃ tīkṣṇaṃ vamanavirecanaṃ kaphasyopakramaḥ| tathā, annaṃ rūkṣādiguṇayuktam| tathā, madyaṃ purāṇam| ratiprītiḥ prajāgaraḥ,-ramaṇaṃratiḥ, tasyāḥ prītiḥ-sukham| tathā, prajāgaraḥ-atijāgaraṇam| tathā, anekarūpo vyāyāmo-niyuddhadhanurākarṣaṇādikaḥ| viśeṣeṇa tu vamanaṃ yūṣo mākṣikaṃ tathā medoghnaṃ yadauṣadhaṃ tacca dhūmādayaśca| tathā, niḥsukhatvaṃsukhābhāvo duḥkharūpatvam, vāgdehamanaḥkarmaṇo duḥkhadasyānuṣṭhānādyadasukhamupadyate, tacca śleṣmaṇo vṛddhasya vikārakaraṇahetorupaśamāt sukhāya jāyate| §3259

Commentary: Hemādri’s Āyurvedarasāyana

śleṣmaṇa auṣadhamāha-śleṣmaṇo vidhinā yuktamiti| vidhinā yuktaṃ tīkṣṇaṃ śodhanam, tīkṣṇena śodhanena vyāpado'sambhavāt| ata eva mṛdumadhyaṃ vātapittayoḥ śodhanamuktam| ratiprītiḥ-sambhoge prītiḥ, na tu ratiḥ| vamanādyaṣṭakaṃ viśeṣādauṣadham| sukhāyasukhasādhanāya| dharmāyayanniḥsukhatvaṃ-duḥkhānubhavaḥ nādharmāya, tasya rogahetutvāt|

Like what you read? Consider supporting this website: