Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

pittasya sarpiṣaḥ pānaṃ svāduśītairvirecanam||4||
svādutiktakaṣāyāṇi bhojanānyauṣadhāni ca||4||
sugandhiśītahṛdyānāṃ gandhānāmupasevanam||5||

kaṇṭheguṇānāṃ hārāṇāṃ maṇīnāmurasā dhṛtiḥ||5||
karpūracandanośīrairanulepaḥ kṣaṇe kṣaṇe||6||
pradoṣaścandramāḥ saudhaṃ hāri gītaṃ himo'nilaḥ||6||

ayantraṇasukhaṃ mitraṃ putraḥ sandigdhamugdhavāk||7||
chandānuvartino dārāḥ priyāḥ śīlavibhūṣitāḥ||7||
śītāmbudhārāgarbhāṇi gṛhāṇyudyānadīrghikāḥ||8||

sutīrthavipulasvacchasalilāśayasaikate||8||
sāmbhojajalatīrānte kāyamāne drumākule||9||
saumyā bhāvāḥ payaḥ sarpirvirekaśca viśeṣataḥ||9||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

upakrama ityanuvartate| sarpiṣaḥ pānamityādi pittasyopakramaḥ| tathā, hārāṇāṃ-muktādāmnāṃ kaṇṭheguṇasaṃjñānāṃ vakṣasā dhṛtiḥ-dhāraṇam| tathā, maṇīnāṃmarakatacandrakāntapadmarāgādīnām| tathā, karpūrādibhiḥ pratikṣaṇamanulepanam| tathā, pradoṣādiḥ pittasyopakrama iti vartate| pradoṣo-rātrimukham| sudhāyā idaṃ saudhaṃ,-dhavalagṛham| hāri-ramyam, gītaṃgānam| tathā, mitramayantraṇasukhaṃ-na vidyate yantraṇā yasmiṃstathāvidhaṃ sukhaṃ yasmiṃstathāvidhaṃ mitram| tathā, sandigdhā-avyaktā, mugdhā-aprauḍhā, 10 vāg-vāṇī, yasya sa evaṃvidhaḥ putraḥ| dārāḥ-kalatrāṇi, vallabhāḥ-suśīlāśca| tathā, chandānuvartinaḥ-cittānuguṇakāriṇaḥ| śītāmbudhārā garbhe-abhyantare, yeṣāṃ tathāvidhāni gṛhāṇi| tathā, udyānaṃ-upavanam| tathā, dīrghikāḥ-gṛhapuṣkariṇyaḥ|

tathā, saumyā bhāvāḥ pittasyopakramaḥ| kva sthitasya? sutīrthavipulasvacchasalilāśayasaikate yat kāyamānaṃtṛṇagṛham, tasmin| śobhanaṃ tīrthaṃ tasya sa evam| sutīrthaścāsau vitatavimalajalāśayaśca sutīrthavipulasvacchasalilāśayaḥ tasya samīpe saikatam, tasmin| sikatā asmindeśe santīti saikatam, "sikatāśarkarābhyāṃ ca" ityaṇ| samūhārthe ṭhagdurnivāraḥ syāt| kīdṛśe kāyamāne? sāmbhojaṃ-sapadmaṃ, jalaṃ yasmiṃstīrānte sa evaṃ sāmbhojajalastīrānto yasmin kāyamāne tasmin| tathā, drumaiḥ-vṛkṣaiḥ, ākule-vyāpte| viśeṣeṇa tu payo ghṛtaṃ virekaścopakramaḥ|

Like what you read? Consider supporting this website: