Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

vātasyopakramaḥ snehaḥ svedaḥ saṃśodhanaṃ mṛdu||1||
svādvamlalavaṇoṣṇāni bhojyānyabhyaṅgamardanam||1||
veṣṭanaṃ trāsanaṃ seko madyaṃ paiṣṭikagauḍikam||2||

snigdhoṣṇā bastayo bastiniyamaḥ sukhaśīlatā||2||
dīpanaiḥ pācanaiḥ siddhāḥ snehāścānekayonayaḥ||3||
viśeṣānmedyapiśitarasatailānuvāsanam||3||

Commentary: Hemādri’s Āyurvedarasāyana

tatra vātauṣadhamāha-vātasyopakrama iti| snehaḥ-śodhanādiḥ (tailādiḥ)| svedaḥ-tāpādiḥ| śodhanaṃ-vamanādi, tacca mṛdu-hīnayogena kṛtam| veṣṭanaṃ-valitavasrādinā samantādbandhanam| trāsanaṃ-akasmādbhayotpādanam| sekaḥsecanam| bastayo-nirūhāḥ| bastiniyamaḥ-anuvāsanam, 5 tasya bastinā niyatvāt| sukhaśīlatā-sukhābhyāsaḥ| snehāḥtailādayaḥ| tilatailātasītailagoghṛtamahiṣīghṛtādibhedātanekayonayaḥ| dīpanaiḥ-citrakādibhiḥ| pācanaiḥ-mustādibhiḥ| siddhāḥ-pakvāḥ| snehānāṃ punarvacanaṃ yathākathañcidapi vātaghnatvajñāpanārtham| medyaṃ-meduram, 10 yat piśitaṃ-māṃsam, tasya rasastilatailamanuvāsanaṃ cetyetatrayaṃ viśeṣeṇauṣadham|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

vātasyopakramaḥ snehaḥ, śreṣṭhatvācca prāgupādānaṃ snehasya| tataḥ svedaḥ| kṛtasnehasvedasya ca saṃśodhanam| tacca mṛdu-na tīkṣṇam, tīkṣṇasya vātakopahetutvāt| tathā, svādvādīni bhojyāni-bhakṣyāṇi| abhyaṅgaśca mardanaṃ cābhyaṅgamardanam| mardanaṃ- 5

pāṇyādi | veṣṭanaṃ-śāṭakādinā| trāsanaṃ-khaṅgavyagrāgrahastarājap nanu, bhīśokādibhirmārutasya kopa ūktaḥ| vakṣyati hi (hṛ. ni. a. 1|15) - "kriyātiyogabhīśoka" ityādi| tat kathaṃ trāsanaṃ vāyorupakramaḥ? ucyate| bhayaṃ vātaprakopahetuḥ, na tu trāsanam| trāsanaṃ hi sarvavatavijayi| tasmādvātopaśāntyarthaṃ trāsanaṃ yuktam| yathā,-unmādādiṣu| tathā ca vakṣyati vātonmāde (hṛ. u. a. 6|29) - "harṣaṇāśvāsanottrāsabhayatāḍanatarjanam|"ityādi| tathā, sekādirupakramaḥ| seko-daśamūlakvāthādinā| tathā, madyaṃ paiṣṭikaṃ gauḍikaṃ ca vātasyopakramaḥ| tathā, snigdhoṣṇā bastayo vātasyopakramaḥ| snigdhoṣṇā ityuktyā rūkṣaśītaṃ bastimatra nirākaroti| tathā, bastiniyamo-yathāvidhi bastidānam, vātasyopakramaḥ| athavā bastiniyamaḥ-karmakālayogākhyastripañcāśadbastisaṅkhyaḥ "prāk sneha ekaḥ pañcānte" (hṛ. sū. a. 19|63) ityevamādinā granthena yo darśitaḥ, sa vātasyopakramaḥ| tathā sukhaṃ śīlayatīti sukhaśīlaḥ| śīlikāmibhikṣyācaribhyo ṇaḥ| tasya bhāvaḥ sukhaśīlatā,-saukhyavṛttitvam| tilapriyālākṣoḍādayo'nekā yonayo yeṣāṃ te'nekayonayaḥ snehāḥ, te ca vātasyopakrama iti yojyam| kimbhūtāḥ? dīpanapācanairdravyaiḥ siddhāḥ| viśeṣeṇa puṣṭamāṃsarasastailamanuvāsanaṃ ca vātasyopakramaḥ|

Commentary: Hemādri’s Āyurvedarasāyana

pittasyauṣadhamāha-pittasya sarpiṣaḥ pānamiti| sugandhiśītahṛdyānāṃ dravyāṇāṃ-candanādīnāṃ ye gandhāsteṣāmupasevanam| kaṇṭheguṇānāṃ-kaṇṭhāvalmbināṃ, hārāṇaṃ-muktāvalīnāṃ, ye maṇayasteṣāmurasā dhṛtiḥ| uśīraṃ-vīraṇam| pradoṣaḥ-candraṃ vinā'pi| ayantraṇamukhaṃyat mukhena niyantraṇaṃ na karoti buddhyā tu karoti| mugdhā-mṛdulā| udyānadīrghikāḥ-krīḍāvanāvāpyaḥ| sutīrthaḥśobhanāvataraṇamārgaḥ, vipulaḥ svacchaśca yaḥ salilāśayaḥ, tasya saikate-sikatāmayapradeśe| sāmbhojajalatīrayorantaḥsandhiḥ, yasminsaikate tattathā| kāyamānaṃ-tṛṇādiracitāgāram| saumyā bhāvāḥ-manaḥprasādanāḥ padārthāḥ, payaḥ sarpirvirekaśceti catuṣṭayaṃ viśeṣādauṣadham|

Like what you read? Consider supporting this website: