Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

na ca dūṣyādyeva parīkṣyam||69||
gurvalpavyādhisaṃsthānaṃ sattvadehabalābalāt||69||
dṛśyate'pyanyathākāraṃ tasminnavahito bhavet||69||

1.12.185

guruścālpaśca gurvalpau, gurvalpau ca tau vyādhī ca gurvalpavyādhī, tayoḥ saṃsthānaṃ-ākṛtiḥ| apiśabdo bhinnakrame| tadgurvalpavyādhisaṃsthānamanyathākāramapi dṛśyate-viparītamiti lakṣyate| apiśabdātkvacit gurvalpavyādhisaṃsthānaṃ yathātattvaṃ dṛśyate kvacinneti vyādhilakṣaṇasya gamakatvābhāvaḥ prasajyeta| tataśca "rogaṃ nidānaprāgrūpalakṣaṇopaśayāptibhiḥ|" (hṛ. sū. a. 1|22) iti dūṣyeta| tasmādapiśabdo'tra gurvalpasaṃsthānasya yathātattva darśanaṃ kvacidbhavatyeveti sūcanārthaḥ kṛtaḥ| kuto hetoḥ? ityāha-sattvetyādi| sattvaṃ-dhairyam| deho-mahadalpasthūlakṛśādiḥ| sattvaṃ ca dehaśca sattvadehau| balaṃ cābalaṃ ca balābale| tasmātsattvadehabalābalāddhetorgurvalpavyādhisaṃsthāne'vahito bhavet| adhikasattve tathotkṛṣṭadehabale ca guruḥ-mahānapi vyādhirutpanno'lpasaṃsthānohīnabala iva lakṣyate, sattvadehabalayorutkṛṣṭatvāt| tathā, hīnasatve hīnadehabale cotpanno laghurapi mahāniva lakṣyate, hīnasattvadehabalatvāt| tasmāda(tta)sminvyādhisaṃsthāne'rthe, dattāvadhānena bhāvyam|

Commentary: Hemādri’s Āyurvedarasāyana

tatrāpi satvadehayorbalaṃ tātparyeṇa parīkṣyamityāhagurvalpavyādhisaṃsthānamiti| saṃsthānaṃ-lakṣaṇam|anyathākāraṃguroralpatvam, alpasyāpi gurutvam|

Like what you read? Consider supporting this website: