Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

dūṣyaṃ deśaṃ balaṃ kālamanalaṃ prakṛtiṃ vayaḥ||67||
sattvaṃ sātmyaṃ tathā''ahāramavasthāśca pṛthagvidhāḥ||67||

sūkṣmasūkṣmāḥ samīkṣyaiṣāṃ doṣauṣadhanirūpaṇe||68||
yo vartate cikitsāyāṃ na sa skhalati jātucit||68||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

doṣauṣadhanirūpaṇe sati dūṣyādīn daśa samīkṣya samyagvilokya, yaścikitsāyāṃ vartate-yatnaṃ karoti, saḥvaidyo, na kadācit skhalati-nāparādhī syāt| doṣo-vātādiḥ, auṣadhaṃ-harītakyādi, tayornirūpaṇaṃ-paryālocanam, tasmin doṣauṣadhanirūpaṇe| dūṣyādīnāṃ samastānāmupādānaṃ sarveṣāmevāvagame cikitsākaraṇaṃ prati yatnātiśayadyotanārtham, na punareṣāṃ dvau trīn caturo pañca samīkṣya| kiṃ tārhi? sarvānetān samīkṣya,-samyagavabudhyeti| atha dūṣyādīneva samīkṣya? netyāha-avasthāśca pṛthagvidhāḥ| eṣāmeva dūṣyādīnāmavasthāḥ sūkṣmasūkṣmāḥ-atiśayena sūkṣmāḥ, tāśca samīkṣya-yathāvadbuddhveti|

Commentary: Hemādri’s Āyurvedarasāyana

dūṣyādyekādaśajñāne satyavyabhicāryupakrama ityāhadūṣyati| dūṣyo-dhāturmalaśca| deśo-bhūmirdehaśca| balaṃsāmarththam| deśo-bhūmirdehaśca| balaṃ-sāmarththam

| kālaḥ-pūrvāhṇadiḥ| analo-viṣamādiḥ| prakṛtiḥ-vātaprakṛtyādiḥ|vayobalyādi| satvaṃ-manaḥ| sātmyaṃ-deśasātmyādi|āhāromadhurādiḥ| avasthāḥ-rūpeṣvavāntaraṃ rūpam| sūkṣmasūkṣmāḥatisūkṣmāḥ| eṣāṃ-rogāṇām| doṣauṣadhanirūpaṇe-doṣasyauṣadhasya ca vicāraṇe|

Like what you read? Consider supporting this website: