Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

kāyavākcittabhedena karmāpi vibhajettridhā||40||
kāyādikarmaṇo hīnā pravṛttirhīnasaṃjñakaḥ||40||

atiyogo'tivṛttistu,

vegodīraṇadhāraṇam||41||
viṣamāṅgakriyārambhapatanaskhalanādikam||41||
bhāṣaṇaṃ sāmibhuktasya rāgadveṣabhayādi ca||42||
karma prāṇātipātādi daśadhā yacca ninditam||42||
mithyāyogaḥ samasto'sāviha vā'mutra kṛtam||43||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

yathā kālastridhā nirūpitaḥ, tathā karmāpi kāyavākcittabhedena triprakāraṃ vibhajet| tatra kāyakarmaṇastathā vākkarmaṇastathā cittakarmaṇo hīnā pravṛttiḥ sa hīnasaṃjñako yogaḥ| atipravṛttistvatiyogaḥ| kāyādikarmaṇo mithyāyogamadhikṛtyāha-vegodīraṇetyādi| "vegodīraṇadhāraṇam" ityārabhya yāvat "patanaskhalanādikam" yadetat kāyikaṃ karma, tasya karmaṇa evaṃrūpasya pravṛttiḥ sa kāyakarmaṇo mithyāyogaḥ| viṣamāṅgaiḥ kriyākarma, viṣama ārambhaḥ-ubhayalokaviruddhaḥ, tathā, viṣamapatanam, viṣamaskhalanam, ādiśabdena viṣamagamanādīnāṃ grahaṇam| sāmibhuktasya-ardhabhuktasya, yadbhāṣaṇaṃ-jalpanam, evaṃrūpā pravṛttiḥ sa vākkarmaṇo mithyāyogaḥ| rāgadveṣabhayādi yadetanmānasaṃ karma, tasya karmaṇa evaṃrūpā pravṛttiḥ sa cittakarmaṇo mithyāyogaḥ| tathā, dinacaryādhyāyoktaṃ yatprāṇātipātādi daśadhā-daśaprakāraṃ, karma ninditaṃaśubhaṃ nirdiṣṭaṃ "hiṃsāsteya" ityādinā granthena, tacca yathāyathaṃ kāyavākcittānāṃ karmaṇāṃ mithyāyogaḥ| samasto'sāviha vā'mutra kṛtaṃ-asmin loke kṛtamanyatra loke kṛtaṃ-ācaritaṃ sarvamevaṃ mithyāyogaḥ|

Like what you read? Consider supporting this website: