Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

doṣā eva hi sarveṣāṃ rogāṇāmekakāraṇam||32||
yathā pakṣī paripatan sarvataḥ sarvamapyahaḥ||32||
chāyāmatyeti nātmīyāṃ yathā kṛtsnamapyadaḥ||33||

vikārajātaṃ vividhaṃ trīn guṇānnātivartate||33||
tathā svadhātuvaiṣamyanimittamapi sarvadā||34||
vikārajātaṃ trīndoṣāṇ———————————-||34||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

sarveṣāṃ rogāṇāṃ yasmāddoṣā evaikakāraṇam| ekaṃpradhānaṃ ca tatkāraṇaṃ-nimittamekakāraṇam| yadi sarveṣāṃ rogāṇāṃ doṣā ekaṃ-tulyaṃ kāraṇam, samānaṃ kāraṇamityarthaḥ| evaśabdo'vadhāraṇārthaḥ| doṣā eva kāraṇam, nāparaṃ kiñcidvastujātam| atra dṛṣṭāntamāhayathetyādi| pakṣī-prācikādiḥ, yathā sarvataḥ-samantāt, paripatan-bhraman, sarvamapyahaḥ-sakalamapi divasam, ātmīyāṃ chāyāṃ nātyeti-nātikrāmati, tayā vinā kṣaṇamapyasau nopalabhyata ityarthaḥ| tathā anyadapi nidarśanamāha-yathā vetyādi| yathā kṛtsnaṃ-niravaśeṣam,10 etadvikārajātaṃ-sthāvarajaṅgamādibhedabhinnaṃ jarāyujāṇḍajādibhedabhinnaṃ , vividhaṃ-nānāprakāraṃ, trīn guṇān-sattvarajastamaḥsaṃjñān, nātivartate-nātyeti, tribhiretairvirahitaṃ na jātucidbhavatītyarthaḥ| tathā svadhātvityādi| dhātavo-doṣadhātumalāḥ śarīradhāraṇasāmānyāt, teṣāṃ vaiṣamyaṃ-svalakṣaṇato'nyathātvam, svadhātuvaiṣamyaṃ nimittaṃ yasya tadvikārajātaṃ trīn doṣānātikrāmati, tridoṣarahitaṃ na sambhavatītyarthaḥ| dhātuvaiṣamyaṃ ca pratirogamanyādṛśatvānnānāvidham|

yattu yena dhātuvaiṣamyeṇa janyate, tattasya svaṃsvīyaṃ bhavati| yeṣāṃ tu rogāṇāṃ devagrahādi nimittaṃ na teṣu tathā doṣānubandhaḥ, āgantukatvāt| āgantukanijayorhyayameva bhedaḥ,-yadāgantukeṣu prathamaṃ rogodbhūtiḥ paścāddoṣānubandhaḥ, nijeṣu prāgdoṣānubandha iti| ye tu vyācakṣate,-sve ca te dhātavaśca teṣāṃ vaiṣamyamiti| teṣāṃ nāyamarthaḥ pratipāditaḥ syāt| svagrahaṇaṃ cātiricyate| yataḥ śarīrāntarāvasthāyino doṣā vātādayaḥ śarīrāntare rogaṃ janayituṃ nālam| tasmātpūrvameva vyākhyānaṃ śreyaḥ|

Commentary: Hemādri’s Āyurvedarasāyana

tatra doṣahetureva sādhāraṇo rogahetuḥ| tatra yuktimāhadoṣā eveti| doṣā eva kāraṇam, doṣāḥ kāraṇamevetyevaikaśabdābhyāmucyate| atrārthe dṛṣṭānradvayam, yathā pakṣī deśabhede'pi chāyāsambandhaṃ na tyajati, tathā vikāro doṣasambandham| yathā ca mahadādipṛthivyantaṃ kāryaṃ guṇasambandhaṃ na tyajati| kiṃ doṣajameva doṣasambandhaṃ na tyajati? netyāha-tatheti| svadhāturvaiṣamyanimittamiti yo dhāturyasya rogasyādhiṣṭhānasvenoktaḥ sa tasya svadhātuḥ tasya vaiṣamyaṃ-kṣayo vṛddhirvikṛtatvamunmārgatvaṃ tannimittaṃ yasya tattathā| rasajādīnāmapi doṣairvinā notpatiḥ|

Like what you read? Consider supporting this website: