Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

—————————————————kopastūnmārgagāmitā||23||
liṅgānāṃ darśanaṃ sveṣāmasvāsthyaṃ rogasambhavaḥ||23||
svasthānasthasya samatā vikārāsambhavaḥ śamaḥ||24||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

unmārgagāmitā-svasthānaṃ tyaktvā doṣasya yat punarmārgāntaragamanam, sa kopa ityucyate| kopasya tu liṅgamāha-liṅgānāṃ sveṣāṃ yathāyathaṃ darśanaṃ-udbhavaḥ| vātādīnāṃ kupitānāṃ yāni liṅgāni doṣādivijñānīye'bhihitāni vātavyādhinidāne ca vakṣyante, teṣāṃ lakṣaṇānāmupalabdhiḥ, [ vaidyenātureṇa ca| yattat kopasya liṅgam| tathā, asvāsthyaṃ-utpitsurogecchayā sāmānyena dehamanobhibhūtatvam| tathā, rogasya-jvarādeḥ, sambhavo-janma| nanu, "liṅgānāṃ darśanaṃ sveṣām" "asvāsthyam" "rogasambhavaḥ" iti kiṃ tritayamuddiṣṭam? ekenaiva doṣakopāvagamādekamevopadeṣṭuṃ yuktam| naivam| vyabhicāradarśanāt| tathā hi vakṣyati pāṇḍurogacikitsite (ślo. 46)- "rūkṣaśītagurusvāduvyāyāmabalanigrahaiḥ| kaphasammūrcchito vāyuryadā pittaṃ bahiḥ kṣipet||" ityārabhya yāvat "pitte śākhāsamāśrite|" iti| tadevameṣaḥ kāmalākhyo rogaḥ pittaliṅgadarśanādapi na pittasya kopamanupayāti| ata eva pittaprakopakaraṃ bhṛśāmlatīkṣṇakaṭukādi cikitsitamatra nirdiṣṭam| asvāsthyamityetadapi na doṣakopasya niścitaṃ liṅgam| tathā hi-mānasenāpi bhayaśokādinā'svāsthyaṃ dṛśyate| tathā, āgantavo'pi rogā doṣakopamantareṇaivotpadyamānā dṛśyante| tasmādrogasambhavādapi doṣakopo'yamaniścitaḥ| tadevaṃ lakṣaṇatritayenaivānena doṣakopo niścetuṃ śakyata iti tritayamapyetadvaktavyam| svasthānasthasyetyādi| svasthānaṃ-yathoddiṣṭaṃ pakvāśayādi| svasthānāvasthitasyaiva vātādidoṣasya samatā-svapramāṇatvam, vikārasya-rogasya, asambhavaḥ-anutpattiḥ, sa śama ucyate| §2997

Like what you read? Consider supporting this website: