Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

cayo vṛddhiḥ svadhāmnyeva pradveṣo vṛddhihetuṣu||22||
viparītaguṇecchā ca————————————————||23||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

svadhāmnīye sthāne doṣasya vṛddhiḥ sa caya ucyate| citasya doṣasya liṅgamāha-pradveṣa ityādi| yadā hi vātaścito bhavati tadā rūkṣādiṣu tadguṇasāmānyeṣu pradveṣaḥ syāt| tadviparītaguṇeṣu snigdhādiṣvabhilāṣaḥ syāt| evaṃ kaphapittayościtayorvyākhyeyam| nanu, "pradveṣo vṛddhihetuṣu" ityekameva lakṣaṇaṃ doṣacayasattānumāpakaṃ kartuṃ nyāyyam| yadi "viparītaguṇecchā ca"

ityetat| kiṃ dvayorūpādānena? atrocyate| kadācidacito'pi doṣo vātākhyaḥ svapramāṇasthaḥ kṣīṇo yasya sa vātavṛddhihetūn rūkṣādīnna dveṣṭi, api tu tānicchati, sātmyavaśāt| yathā,-garbhiṇī strī dohadavaśāt| tadevaṃ vyabhicāradarśanāt| pradoṣo vṛddhihetuṣu" "viparītaguṇecchā ca" iti dvayamapi kartavyam| tena yadā tulyakālaṃ puruṣasya vātasamānaguṇeṣu tadvṛddhihetuṣu pradveṣo jāyate, vātaguṇapratipakṣeṣu tatkṣapaṇahetuṣu cābhilāṣaḥ, tadā samyak niścīyate vātasyopacitiḥ, iti dvayamapyetaduktam|

Commentary: Hemādri’s Āyurvedarasāyana

atha cayādilakṣaṇam| tatra cayaṃ lakṣayaticayo vṛddhiriti| doṣasya vṛddhiḥ-cayaḥ| ca prathamaṃ svadhānnyeva bhavati| yāvānevāśayaḥ sañcāravatā doṣeṇa vyātpstāvāneva niḥsañcāreṇa vyāpyate, sa ca saṃhatirūpatvāt sañcayākhyaḥ| yadā sarva evāśayo vyāpyate tadā vṛddhihetuṣu-samānaguṇeṣu pradveṣa utpadyate, sa prakopaprārambharūpattvāt prakopākhyaḥ| tataḥ parasyāśayam utpāśayaṃ praviśati tadā viparītaguṇecchā, cakārātsamānaguṇeṣu dveṣaśca| sa prasararūpatvāt prasarākhyaḥ|

Commentary: Hemādri’s Āyurvedarasāyana

kopaṃ lakṣayati-kopastviti| unmārgagāmitā-svamārgādanyena mārgeṇa gamanam,-kopaḥ| tatra yadā prathamaṃ sthāninamabhibhūya anyasthānavyāptistadā sveṣāṃ liṅgānāṃraukṣyādīnāṃ darśanam, sa samantādanyasthānāśrayaṇāt sthānasaṃśrayākhyaḥ| tato vikurvāṇo jvarādirūpeṇābhivyajyate tadā asvāsthyaṃ-prakṛtyanyathātvam, sa rogarūpeṇābhivyaktatvāt vyaktyākhyaḥ| tatastameva rogamavasthāntarāṇyanubhavannanubandhāti tadā rogasambhavaḥ| sambhavaṃ-dīrghakālānuvartanamiti yāvat| so'vasthābhedarūpatvāt bhedākhyaḥ| etāśca ṣaḍavasthāḥ suśrutena spaṣṭamuktāḥ (sū. a. 21/36) - "sañcayaṃ caprakopaṃ caprasaraṃ sthānasaṃśrayam| vyaktiṃ bhedaṃ ca yo vetti doṣāṇāṃ sa bhavedbhiṣak||"tatprayojanaṃ ca " sañcaye'pahṛtā doṣā labhante nottarā gatīḥ| te tūttarāsu gatiṣu bhavanti balavattarāḥ|" iti| praśamaṃ lakṣayati-svasthānasthasyeti| svasthānasthatvaṃ samatvamavikṛtatvaṃ ceti militaṃ praśamalakṣaṇam| rasavarṇasparśādyanyatvaṃ-vikāraḥ|

Like what you read? Consider supporting this website: