Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

kṣīṇā doṣāḥ kṣīṇatvādevākiñcitkaratvāt kadācitpīḍāṃ notpādayantyeva, iti vicintyālpamatayo vaidyāḥ kṣīṇadoṣavardhanārthaṃ kadācidanādaraṃ kuryurityāha - - - -ya eva dehasya samā vivṛddhyai ta eva doṣā viṣamā vadhāya||45||
yasmādataste hitacaryayaiva kṣayādvivṛddheriva rakṣaṇīyāḥ||45||
iti śrīvaidyapatisiṃhaguptasunūśrīmadvāgbhaṭaviracitāyāmaṣṭāṅgahṛdayasaṃhitāyāṃ sūtrasthāne doṣādivijñānīyo nāmaikādaśo'dhyāyaḥ||11||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

ya eva doṣāḥ samāḥ santo dehasya vivṛddhyai-vardhanāya bhavanti, ta eva doṣā viṣamāḥ-svapramāṇādadhikā hīnā santo, vadhāya-dehavighātāya syuḥ| yasmādevaṃ tataste doṣā hitacaryayaiva kṣayāt-hīnatvādrakṣaṇīyāḥ| kuta iva? vivṛdheriva| yathā vivṛddheḥ-viśeṣeṇa vardhanātte rakṣyante, tathā kṣayādapi rakṣaṇīyā iti| upajātirvṛttam| iti śrīmṛgāṅkadattaputraśrīmadaruṇadattaviracitāyāmaṣṭāṅgahṛdayaṭīkāyāṃ sarvāṅgasundarākhyāyāṃ sūtrasthāne doṣādivijñānīyādhyāya ekādaśaḥ samāptaḥ|| 11|| §2881

Commentary: Hemādri’s Āyurvedarasāyana

doṣavaiṣamyānutpādane yatnaṃ vidhatte-ya eva dehasyeti| hitacaryayā-pathyābhyāmāhāravihārābhyām, caratergatibhakṣaṇārthatvāt| evaśabdena hitacaryāyā ayogaḥ, ahitacaryāyāścha yogo vyavacchidyate| iti hemādriṭīkāyāmāyurvedarasāyane| doṣādīnāṃ prakaraṇaṃ sāmastyena nirūpitam|| 11||

Like what you read? Consider supporting this website: