Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

na cānenaiva lakṣaṇena vṛddhāḥ kṣīṇāśca lakṣaṇīyāḥ||44||
yathābalaṃ yathāsvaṃ ca doṣā vṛddhā vitanvate||44||
rūpāṇi, jahati kṣīṇāḥ, samāḥ svaṃ karma kurvate||44||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

yathābalaṃ-balānatikrameṇa, yathāsvaṃ ca-yadyadātmīyaṃ yathā, rūpāṇi-guṇakarmalakṣaṇāni, doṣā vṛddhā vitanvatevistārayanti| kṣīṇāśca balānatikrameṇa yathāsvaṃ rūpāṇi jahati-tyajanti| yathā,-vāyurvṛddho raukṣyaśaityapāruṣyasraṃsavyāsādīni vistārayati| kṣīṇastu vāyuḥ pūrvoktāni raukṣyādīni jahāti, ata eva na vyañjayati| atha samā doṣāḥ kiṃ vidadhati? ityāha-samā ityādi| yadā na vṛddhā na ca kṣīṇāḥ-samā doṣāḥ,-svapramāṇasthāḥ, tadā svaṃ karmautsāhocchvāsādikaṃ yathoktaṃ kurvate| tallakṣaṇatte lakṣaṇīyāḥ| tadevaṃ vṛddhakṣīṇasamā doṣā vedyāḥ|10

Commentary: Hemādri’s Āyurvedarasāyana

uktayo rucidveṣayorupapattimāha-yathābalamiti| vṛddhā doṣā rūpāṇi-raukṣyādīni, vitanvate-viśeṣeṇa prakaṭayanti| tānyeva kṣīṇā jahati-nyūnāni darśayantītyarthaḥ| yathābalaṃ-vṛddhā adhikāni, vṛddhatarā adhikatarāṇi, vṛddhatamā adhikatamānītyarthaḥ| evaṃ kṣīṇeṣvapi| 5 yathāsvaṃ-vāyū rākṣyādīni, pittamauṣṇyādīni, śleṣmā snehādīnītyarthaḥ| etaduktaṃ bhavati,-śarīre yo yo guṇo'dhiko bhavati tasya tasya dveṣa utpadyate, yo yo hīnastasya tasya ruciḥ| vāyo vṛddhe rūkṣādayaḥ śarīre adhikā bhavanti, tatasteṣāṃ dveṣa utpadyate, kṣīṇe'ta eva hīnāḥ, atasteṣāṃ ruciḥ| evaṃ pittādiṣvapi| sameṣu punardoṣeṣvapūrvau rucidveṣau notpadyete ityāhasamāḥ svamiti| svaśabdena jātivayodeśakālānurūpaṃ śārīraṃ karmocyate, na doṣakarma| tasya yathāsvamityanenaiva labdhatvāt| tasmājjātyādivaśādyasya yathā rucidveṣau tasya tathaivānuvartayanti samā doṣāḥ, nānyathā kurvantītyarthaḥ|

Like what you read? Consider supporting this website: