Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

kurvate hi ruciṃ doṣā viparītasamānayoḥ||43||
vṛddhāḥ kṣīṇāśca bhūyiṣṭhaṃ lakṣayantyabudhāstu na||43||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

hi-yasmāt, doṣāḥ-vātādayo, viparītasamānayoḥ ruciṃ kurvanti| kimbhūtāḥ santaḥ? vṛddhāḥ kṣīṇāśca, yathākramam| vṛddhāḥ-pramāṇādhikāḥ santaḥ, svaguṇebhyo yadviparītaguṇamannaṃ teṣāṃ kṣapaṇahetuḥ, tadviṣayāṃ ruciṃ-prītimutpādayanti| bhūyiṣṭhaṃ-bāhulyena| kṣīṇāḥ-svapramāṇāpacitāḥ santo, yatsvasamānaguṇamāhārajātaṃ teṣāṃ vardhanahetuḥ, tadviṣayāṃ prītimutpādayanti| yathā,-vāto vṛddhaḥ snigdhāmlamadhuramannamabhilaṣati|pittaṃ vṛddhaṃ śītamadhurarukṣatiktakaśāyamannabhilaṣati| śleṣmā vṛddho rūkṣoṣṇakaṭutiktakaṣāyamannamabhilaṣati| vātaḥ kṣīṇo rūkṣakaṣāyādyannamabhilaṣati| pittaṃ kṣīṇamamlalavaṇakaṭukamannamabhilaṣati| śleṣmā kṣīṇaḥ snigdhamadhurāmlalavaṇamannamabhilaṣati| bhūyiṣṭhamityanena prāyikatvamasyā vyavasthāyā darśayati| tena doṣagativaicitryādanyathā'pi kvacidbhavati| yathā,-kasyacinnarasya vāto'pi kṣīṇaḥ snigdhamadhurādyannamabhilaṣati, pittamapi vṛddhamamlalavaṇādyannamabhilaṣati, śleṣmā'pi vṛddho madhurāmlādyannamabhilaṣatīti vyabhicārāt| ata evābudhāḥapaṇḍitāḥ, na lakṣayanti-na vidanti, yathā-kimaya doṣaḥ kṣīṇa uta vṛddha iti|

Commentary: Hemādri’s Āyurvedarasāyana

na ca yathārucyupacārasyānucitatvamāśaṅkanīyamityāhakurvate hīti| hi-yasmāt, vṛddhā doṣāḥ viparīte ruciṃ kurvate, kṣīṇāḥ samāne| cakārāddṛddhā doṣāḥ samāne dveṣaṃ kurvate, kṣīṇāstu viparīte, ityapi jñeyam| ayamarthaḥ,-yadā vāyorvṛddhistadā tadviparītānāṃ snigdhādiguṇānāṃ rucistatsamānānāṃ rūkṣādiguṇānāṃ dveṣa utpadyate, ata iṣṭasevanāddviṣṭatyāgādvāyorvṛddhiṃ jayet| yadā tu vāyoḥ kṣayastadā tatsamānānāṃ rūkṣādiguṇānāṃ rucistadviparītānāṃ snigdhādiguṇānāṃ dveṣa utpadyate, ata iṣṭasevanāddviṣṭatyāgādvāyoḥ kṣayaṃ jayet| evaṃ pittādiṣvapi| doṣaśabdo doṣadhātumalānāmupalakṣaṇam| bhūyiṣṭhaṃ-prāyeṇa, kadācidanyathā'pi rucidveṣau bhavataḥ| yathā vakṣyati (hṛ. ni. a. 16/30) sāme vāyau-"kaṭurūkṣābhilāṣeṇa tadvidhopaśayena ca|" iti| evaṃ satyapyetādṛśīṃ sthitimabudhā na lakṣayanti| etena buddhimatā bhiṣajā parīkṣyāyamupacāraḥ kāryaḥ| mandabuddhīnāṃ tu yathopadeśamityuktaṃ bhavati| uktaṃ ca saṅgrahe (sū. a. 15) -"yathoktanusaraṇameva tu śreyo mandabuddheḥ|" iti|

Like what you read? Consider supporting this website: