Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

viśeṣādraktavṛddhyutthān raktasrutivirecanaiḥ||30||
māṃsavṛddhibhavān rogān śastrakṣārāgnikarmabhiḥ||30||
sthaulyakārśyopacāreṇa medojānasthisaṅkṣayāt||31||

jātān kṣīraghṛtaistiktasaṃyutarbastibhistathā||31||
viḍvṛddhijānatīsārakriyayā, 5 viṭkṣayodbhavān||32||

meṣājamadhyakulmāṣayavamāṣadvayādibhiḥ||32||
mūtravṛddhikṣayotthāṃśca mehakṛcchracikitsayā||33||
vyāyāmābhyañjanasvedamadyaiḥ svedakṣayodbhavān||33||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

vṛddhikṣayopakrame evaṃ sthite'pi viśeṣeṇa raktavṛddhyutthān raktasrutivirecanairupakrameta| māṃsavṛddhijān śastrakṣārāgnikarmabhiḥ| medovṛddhikṣayābhyāṃ jātān-medojāniti madhyamapadalopo'tra draṣṭavyaḥ| medovṛddhijān vikārān sthaulyopacāreṇa dvividhopakramaṇīyoktyā sthaulyacikitsayā, medaḥkṣayajān kārśyopacāreṇopācaret| asthikṣayajān kṣīraghṛtaistiktasaṃyutaiḥ, bastibhistathā-tathārūpaistiktasaṃyutairityarthaḥ| nanu, yāni vātakṛnti dravyāṇi tānyasthikṣayodbhavavikārāṇāṃ vṛddhikaraṇānīti taddravyopayogo'tra na yuktaḥ, tiktasya vātakṛtatvāt| atrocyate| yaddravyaṃ snigdhaṃ śoṣaṇaṃ kharatvamutpādayati tadasthno vardhanaṃ yuktam, kharasvabhāvatvādasthnām| na caivaṃvidhamekaṃ dravyamasti, yat snigdhaṃ śoṣaṇaṃ ca| tasmāt kṣīraghṛtaistiktasaṃyutairbastibhiśca tiktasaṃyutaiścetyupadiṣṭam| kṣīraghṛtasya tiktayuktasya kharasvabhāvatvāt| viḍvṛddhijān-purīṣavṛddhijān, atīsāracikitsayā sādhayet| viṭkṣayodbhavān meṣājamadhyādibhiḥ sādhayet| meṣa-urabhraḥ, ajaḥ-cchāgaḥ, tayormadhyaṃantarādhiḥ| kulmāṣaḥ-ardhasvinno māṣādirhiṅgughṛtādisaṃskṛtaḥ| māṣadvayaṃ-māṣo rājamāṣaśca| ādiśabdena kākāṇḍolātmaguptādīnāṃ grahaṇam| mūtravṛddhyutthān mehacikitsayā, mūtrakṣayotthān mūtrakṛcchracikitsayā, svedakṣayajān vyādhīn vyāyāmādibhiḥ sādhayet|

Commentary: Hemādri’s Āyurvedarasāyana

atha keṣāṃcidviśeṣaḥ| tatra raktavṛddhijānāhaviśeṣāditi|

raktasrutiḥ-śirāvyadhādiḥ| māṃsavṛddhijānāha-māṃsavṛddhibhavāniti| medojānāha-sthaulyeti| medovṛddhijān sthaulyopacāreṇadvividhopakramaṇīyādhyāyoktena| medaḥkṣayanān kārśyopacāreṇa| asthikṣayajānāha-asthisaṅkṣayāditi| tatheti tiktasaṃyutaiḥ| tathā ca khāraṇādiḥ-"pañcakarmāṇi sarpīṣi satiktā bastayastathā| payaḥ" iti| na caivaṃ tiktasaṃyutairiti bastīnāmeva viśeṣaṇaṃ vaktuṃ yuktam, "bastayaḥ kṣīrasarpīṣi tiktakopahitāścha ye|" iti carakavacanāt (sū. a. 28/24)| viḍvṛddhijānāha-viḍvṛddhijāniti| atīsārakriyayā atīsāracikitsitena| viṭkṣayajānāha-viṭkṣayodbhavāniti| meṣājayormadhyaṃ-antarādhiḥ| māṣadvayaṃ-māṣo rājamāṣaścha| ādiśabdānmatsyamāṃsādayaḥ| mūtravṛddhikṣayajānāhamūtreti| mūtravṛddhijān pramehacikitsayā| mūtrakṣayajān kṛcchracikitsayā| svedakṣayajānāha-vyāyāmeti|

Like what you read? Consider supporting this website: