Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

viśeṣādraktavṛddhyutthān raktasrutivirecanaiḥ||30||
māṃsavṛddhibhavān rogān śastrakṣārāgnikarmabhiḥ||30||
sthaulyakārśyopacāreṇa medojānasthisaṅkṣayāt||31||

jātān kṣīraghṛtaistiktasaṃyutarbastibhistathā||31||
viḍvṛddhijānatīsārakriyayā, 5 viṭkṣayodbhavān||32||

meṣājamadhyakulmāṣayavamāṣadvayādibhiḥ||32||
mūtravṛddhikṣayotthāṃśca mehakṛcchracikitsayā||33||
vyāyāmābhyañjanasvedamadyaiḥ svedakṣayodbhavān||33||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

vṛddhikṣayopakrame evaṃ sthite'pi viśeṣeṇa raktavṛddhyutthān raktasrutivirecanairupakrameta| māṃsavṛddhijān śastrakṣārāgnikarmabhiḥ| medovṛddhikṣayābhyāṃ jātān-medojāniti madhyamapadalopo'tra draṣṭavyaḥ| medovṛddhijān vikārān sthaulyopacāreṇa dvividhopakramaṇīyoktyā sthaulyacikitsayā, medaḥkṣayajān kārśyopacāreṇopācaret| asthikṣayajān kṣīraghṛtaistiktasaṃyutaiḥ, bastibhistathā-tathārūpaistiktasaṃyutairityarthaḥ| nanu, yāni vātakṛnti dravyāṇi tānyasthikṣayodbhavavikārāṇāṃ vṛddhikaraṇānīti taddravyopayogo'tra na yuktaḥ, tiktasya vātakṛtatvāt| atrocyate| yaddravyaṃ snigdhaṃ śoṣaṇaṃ kharatvamutpādayati tadasthno vardhanaṃ yuktam, kharasvabhāvatvādasthnām| na caivaṃvidhamekaṃ dravyamasti, yat snigdhaṃ śoṣaṇaṃ ca| tasmāt kṣīraghṛtaistiktasaṃyutairbastibhiśca tiktasaṃyutaiścetyupadiṣṭam| kṣīraghṛtasya tiktayuktasya kharasvabhāvatvāt| viḍvṛddhijān-purīṣavṛddhijān, atīsāracikitsayā sādhayet| viṭkṣayodbhavān meṣājamadhyādibhiḥ sādhayet| meṣa-urabhraḥ, ajaḥ-cchāgaḥ, tayormadhyaṃantarādhiḥ| kulmāṣaḥ-ardhasvinno māṣādirhiṅgughṛtādisaṃskṛtaḥ| māṣadvayaṃ-māṣo rājamāṣaśca| ādiśabdena kākāṇḍolātmaguptādīnāṃ grahaṇam| mūtravṛddhyutthān mehacikitsayā, mūtrakṣayotthān mūtrakṛcchracikitsayā, svedakṣayajān vyādhīn vyāyāmādibhiḥ sādhayet|

Commentary: Hemādri’s Āyurvedarasāyana

atha keṣāṃcidviśeṣaḥ| tatra raktavṛddhijānāhaviśeṣāditi|

raktasrutiḥ-śirāvyadhādiḥ| māṃsavṛddhijānāha-māṃsavṛddhibhavāniti| medojānāha-sthaulyeti| medovṛddhijān sthaulyopacāreṇadvividhopakramaṇīyādhyāyoktena| medaḥkṣayanān kārśyopacāreṇa| asthikṣayajānāha-asthisaṅkṣayāditi| tatheti tiktasaṃyutaiḥ| tathā ca khāraṇādiḥ-"pañcakarmāṇi sarpīṣi satiktā bastayastathā| payaḥ" iti| na caivaṃ tiktasaṃyutairiti bastīnāmeva viśeṣaṇaṃ vaktuṃ yuktam, "bastayaḥ kṣīrasarpīṣi tiktakopahitāścha ye|" iti carakavacanāt (sū. a. 28/24)| viḍvṛddhijānāha-viḍvṛddhijāniti| atīsārakriyayā atīsāracikitsitena| viṭkṣayajānāha-viṭkṣayodbhavāniti| meṣājayormadhyaṃ-antarādhiḥ| māṣadvayaṃ-māṣo rājamāṣaścha| ādiśabdānmatsyamāṃsādayaḥ| mūtravṛddhikṣayajānāhamūtreti| mūtravṛddhijān pramehacikitsayā| mūtrakṣayajān kṛcchracikitsayā| svedakṣayajānāha-vyāyāmeti|

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: