Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

evaṃ vyāsena doṣadhātumalānāṃ vṛddhikṣayāvabhidhāya samāsato'bhidhātumidamāha-doṣādīnāṃ yathāsvaṃ ca vidyāddṛddhikṣayau bhiṣak||24||
kṣayeṇa viparītānāṃ guṇānāṃ vardhanena ca||24||
vṛddhiṃ malānāṃ saṅgācca kṣayaṃ cāti visargataḥ||25||

1.11.101 Āyurvedarasāyana

Commentary: Aruṇadatta’s Sarvāṅgasundarā

doṣadhātumalānāṃ vṛddhikṣayau jānīyāt| katham? yathāsvaṃ doṣādīnāṃ guṇebhyo viparītā ye guṇāsteṣāṃ guṇānāṃ kṣayeṇa vardhanena ca dehagatena doṣādīnāṃ yathākramaṃ vṛddhiṃ kṣayaṃ ca vidyāt| yathā,-vāyorguṇā rūkṣalaghuśītādayaḥ, teṣāṃ viparītāḥ-snigdhagurūṣṇādayaḥ, 5

teṣāṃ snigdhādīnāṃ dehe yadā kṣayo dṛśyate tadā vāyorvṛddhiṃ vidyāt| yadā tu teṣāṃ snigdhādīnāṃ dehe vṛddhirdṛśyate tadā vāyoḥ kṣayo jñeyaḥ| evaṃ svabudhdyā vikalpya malānāṃ dhātūnāṃ ca vācyam| vṛddhiṃ malānāmityādi| na kevalaṃ malānāṃ pūrvoktena prakāreṇa vṛddhikṣayau jñeyau, yāvadamunā'pi vakṣyamāṇena lakṣaṇena teṣāṃ vṛddhikṣayau jñeyau, [iti caśabdena dyotayati]| evaṃ svabudhdyā vikalpya, malānāṃ saṅgāt-bahiraniḥsaraṇalakṣaṇācca vṛddhiṃ vidyāt| teṣāmeva malānāmativisargāt-atipravartanāt kṣayaṃ vidyāt|

Commentary: Hemādri’s Āyurvedarasāyana

kṣayavṛ-pīḍākaratve tāratmyamāha-malocitatvāditi| doṣādīnāṃ vṛddhirdehapīḍanī| kṣayastu tato'pi dehapīḍanaḥ| kutaḥ? malocitatvāt| deho hi malasātmyaḥ| sātmyaṃ ca bahnapi nātibādhate| vakṣyati(?)-"sātmayaṃ hyāśu balaṃ dhatte nātidoṣaṃ ca bahnapi|" iti| malanidānamāha-doṣādīnāmiti| yathāsvaṃ viparītānāṃ guṇānāṃ kṣayeṇa nidānena doṣādīnāṃ vṛddhiṃ, vardhanena kṣayaṃ, jānīyāt| tau ca rūkṣādīnāṃ guṇānāṃ bahutvālpatvābhyāṃ kramādbhavataḥ| tatra kṣayeṇotpannaṃ vikāraṃ vāyorvṛddhiriti vyavasyet, vardhanenotpannaṃ kṣaya iti| evaṃ pittādiṣvapi| tathā, malānāmapyatisaṅgānnidānāddoṣādīnāṃ vṛddhiṃ vidyāt, ativisargāt kṣayam| tatrātisaṅgo-yathākālamaśodhanādvegavidhāraṇādviṣṭambhakāhāravihāraśīlanācca| ativisargoatiśodhanādvegodīraṇātsraṃsanāhāravihārasevanācca|

śabdena doṣadhātumalānāṃ grahaṇam| vakṣyati hi (hṛ. sū.a. 19/86) - "viṭśleṣmapittādimaloccayānāṃ vikṣepasaṃhārakaraḥ sa yasmāt|" iti|

Like what you read? Consider supporting this website: