Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

————————————————taṃ calaḥ||1||
utsāhocchvāsaniśvāsaceṣṭāvegapravartanaiḥ||1||
samyaggatyā ca dhātūnāmakṣāṇāṃ pāṭavena ca||2||

anugṛhṇātyavikṛtaḥ, pittaṃ paktyūṣmadarśanaiḥ||2||
kṣuttṛḍruciprabhāmedhādhīśauryatanumārdavaiḥ||3||
śleṣmā sthiratvasnigdhatvasandhibandhakṣamādibhiḥ||3||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

taṃ ca-dehaṃ, calo-vāyuḥ, utsāhādibhiranugṛhṇāti-upakurute| utsāhaḥ-sarvaceṣṭāsūdyogaḥ, ucchvāsaḥ-ūrdhvaṃ śvasanaṃ śvāsamuktiḥ, niśvāsaḥ-śvāsasya śarīrāntaḥ praveśanam, ceṣṭanaṃ-ceṣṭā vākkāyamanovyāpāraḥ, veg ānāṃ pravartanaṃ-vātaviṇmūtrādīnāṃ bahirnirasanam, etaiśca māruto dehamanugṛhṇāti| pittaṃ paktyādibhiranugṛhṇāti| paktiḥ-pākaḥ| ūṣmā-auṣṇyam| darśanaṃdṛṣṭiḥ| medhā-buddhiviśeṣaḥ| dhīḥ-prajñā| śauryaṃpauruṣam| tanumārdavaṃ-śarīramṛdutvam| śleṣmā sthiratvādibhiranugṛhṇāti| kṣamā-kṣāntiḥ| 5

Commentary: Hemādri’s Āyurvedarasāyana

vāyoḥ sāmyaṃ lakṣayati-taṃ cala iti| taṃ-deham| calovāyuḥ| utsāhaḥ-adhyavasāyaḥ| ucchvāsaḥ-śvāsanirgamaḥ| niśvāsaḥ-śvāsapraveśaḥ| ceṣṭā-gamanādikriyā| vegapravartanaṃviṇmūtrādipravṛttiḥ| dhātūnāṃ samyaggatiḥ-mārgeṇādrutavilambitasañ akṣāṇāṃ pāṭavaṃ-indriyāṇāṃ viṣayagrahaṇasāmarthyam| 5 anugṛhṇāti-upakaroti| avikṛtaḥ-samaḥ| pittasya sāmyaṃ lakṣayati-pittamiti| paktiḥ-pākaḥ| ūṣmā-auṣṇyam| darśanaṃcākṣuṣajñānam| kṣat-bubhukṣā| tṛṭ-pipāsā| ruciḥ-prītiḥ| prabhā-kāntiḥ| medhā-jñānadhāraṇam| dhīḥ-jñānam| śauryaṃ-balam| tanutvaṃ-asthūlatvam| mārdavaṃ-saukumāryam|10 śleṣmaṇaḥ sāmyaṃ lakṣayati-śleṣmeti| sthiratvaṃ-dṛḍhāṅgatvam| snigdhatvaṃ-snehāktatvamiva| sandhibandhaḥ-suśliṣṭasandhitvam| kṣamā-sahiṣṇutvam| ādiśabdādalaulyādayaḥ| "tamanugṛhṇātyavikṛtaḥ" iti vākyadvaye'nuvartate|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

dhātūnāṃ sāmyaṃ lakṣayati-prīṇanamiti| prīṇanaṃ-tṛptiḥ, avikṛtasya rasasya śreṣṭhaṃ karma| jīvanaṃ-prāṇadhāraṇam, raktasya| lepo-bhittermṛttikayeva, māṃsasya| snehaḥ snigdhatvam, medasaḥ| dhāraṇaṃ-avalambanam, asthnaḥ| pūraṇaṃ-asthipūraṇam, majjñaḥ| garbhotpādaḥ śukrasya| śreṣṭhagrahaṇādanyānyapyuttaradhātupuṣṭyādīni santīti jñāpayati|

Like what you read? Consider supporting this website: