Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

te rasānurasato rasabhedā-stāratamyaparikalpanāya ca||44||
sambhavanti gaṇanāṃ samatītā doṣabheṣajavaśādupayojyāḥ||44||
iti śrīvaidyapatisiṃhaguptasūnuśrīmadvāgbhaṭaviracitāyāmaṣṭāṅgahṛdayasaṃhitāyāṃ sūtrasthāne rasabhedīyo nāma daśamo'dhyāyaḥ||10||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

te rasabhedāḥ-triṣaṣṭirūpāḥ, rasato-rasavaśena, tathā'nurasatoanurasavaśena, tathā tāratamyaparikalpanayā-ayaṃ madhuro'yaṃ madhurataro'yaṃ madhuratama ityevaṃrūpā tayā ca, gaṇanāṃ samatītāḥ-saṅkhyāmatikrāntāḥ sambhavanti| doṣetyādi| doṣāḥ-vātādayo, bheṣajāni-harītakyādīni, doṣāśca bheṣajāni ca doṣabheṣajāni, teṣāṃ vaśo-anurodhaḥ sāmarthyaṃ , tasmāddhetubhūtādrasabhedā upayojyāḥ, na doṣamanapekṣya bheṣajaṃ vā'napekṣya| evamevopayojyā ityarthaḥ| tathā ca muniḥ (ca. sū. a. 26|23)"kvacideko rasaḥ kalpyaḥ saṃyuktāśca rasāḥ kvacit| doṣauṣadhādīn sañcintya bhiṣajā siddhimicchatā||" iti| doṣabheṣajavaśādityupalakṣaṇārtham| deśādivaśādapi doṣādīn vīkṣya rasabhedā upayojyāḥ| yathā,-pavane jetavye madhurāmlau madhurāmlalavaṇā veti| svāgatā ranabhagairgurukāntā iti| iti śrīmṛgāṅkadattaputra śrīmadaruṇadattaviracitāyāmaṣṭāṅgahṛdayaṭīkāyāṃ sarvāṅgasundarākhyāyāṃ sūtrasthāne rasabhedīyādhyāyo daśamaḥ samāptaḥ|| 10||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

uktabhedānāmavāntarabhedairānantyaṃ darśayati-te rasanurasata iti| te-rasabhedāḥ, rasānurasakalpanayā tāratamyakalpanayā ca gaṇanāṃ samatītāḥ sambhavanti| yathā,-madhurāmlasya dravyasya madhurasya rasatve, amlasyānurasatve, kvacidamlasya rasatve, madhurasyānurasatve bahubhedatvamityādi| tathā, madhurasya madhurataratvaṃ madhuratamatvaṃ cetyādi tāratamyam| sarveṣāṃ rasabhedānāṃ yaugikatvaṃ darśayati-doṣabheṣajavaśāditi| doṣavaśādbheṣajavaśādvā sarve'pi rasā upayojyāḥ-aupayogikā bhavanti| doṣavaśādyathā,-kevalavāyāvamlaḥ, pittayukte amlatiktau, śleṣmayukte amlakaṭukāvityādi| bheṣajavaśādyathā,virecanamauṣadhamekarasatvādahṛdyaṃ dvirasatrirasādi kāryam| saṅgrahe tu (sū. a. 18)- "rasaḥ khalvāpyaḥ prāgavyaktaśca| sa ṣaḍṛtukatvātkālasya mahābhūtaguṇānāmūnātiriktaviśeṣeṇa saṃsṛṣṭo viṣamaṃ vidagdhaḥ ṣoḍhā pṛthagvipariṇamate madhurādibhedena| atha yaḥ śiśirapavanadharaṇidharavividhavanagahananadītaḍāgapalvalodapānakamalakumudakuvalayākīrṇo ramyaḥ sthirasnigdhabhūmirbhūrihatitatṛṇo'tidūravistṛtapratānapravalopasañchannapādapaḥ sasyasarīsṛpakhagabahulaḥ śleṣmapittaprāyo gurvauṣadhisalilaḥ ślīpadagalarogāpacījvarādyāmayopadrutajanapadaḥ, so'nūpo madhurarasayoniḥ| yastu viṣamavipulasiktāsthalabahulo'tidūrāvagāḍhavirasasalilaḥ kaṭhinakleśasahārogaśarīradīrghāyuḥprāyo janapado'nūpaviparītaśca,5 sa jāṅgalaḥ kaṭukarasayoniḥ| ubhayalakṣaṇamiśrībhāvātsādhāraṇaḥ, ata eva cānūpasādhāraṇo jāṅgalasādhāraṇaśceti vikalpaḥ| tayorādyo lavaṇāmlayoryoniḥ, itaraścetarayoḥ|" iti| iti hemādriṭīkāyāmāyurvedarasāyane| rasabhedaprakaraṇaṃ sāmastyena nirūpitam|| 10||10

Like what you read? Consider supporting this website: