Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

pūrvaṃ ca pratyapādi 'ṣaḍeva rasāḥ' iti||1||
tāneva lakṣayati-kṣmāmbhognikṣmāmbutejaḥ khavāyvagnyanilagonilaiḥ||1||
dvayolbaṇaiḥ kramādbhūtairmadhurādirasodbhavaḥ||1||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

pṛthivyādibhirmahābhūtairdvayolbaṇaiḥ-hyādhikaiḥ, kramātparipāṭyā, yathāsaṅkhyamityarthaḥ, madhurādīnāṃ ṣaṇṇāṃ rasānāmudbhavo-abhinivṛttirbhavati| dvayamulbaṇaṃ yeṣu bhūteṣu tāni dvayolbaṇāni, taiḥ dvayolbaṇaiḥ| dvayolbaṇaśabdopādānācca dravyavadrasasyāpi pāñcabhautikatvamiti pratipādayati| katamat punarbhūtadvayaṃ katamasmin rase'dhikamārambhakaṃ syāditi yathāsaṅkhyena darśayannāha-kṣmāmbha ityādi| bhūmijalābhyāmadhikābhyāṃ madhuraḥ, kṣmāgnibhyāmamlaḥ, ambvagnibhyāṃ lavaṇaḥ, khavāyubhyāṃ tiktakaḥ. agnivāyubhyāṃ kaṭukaḥ, kṣmānilābhyāṃ kaṣāyaḥ| nanu, yathā bhūmitoyādhikyānmadhuraḥ, evamambuvāyvādhikyādanyo bhūmyākāśādhikyādanya ityevamādivikalpairasaṅkhyeyarasaprasaṅgaḥ prāpnoti| atrocyate| svabhāvādadoṣaḥ| eṣāṃ bhūmyākāśādīnāmīdṛśaḥ svabhāvo yatkenacideva bhūtādhikyena vyavasthitāni bhūmyādīni rasāntarotpādanasamarthāni bhavanti, na sarveṇeti|

Commentary: Hemādri’s Āyurvedarasāyana

tatra rasānāmutpattimāha-kṣmāmbhognīti| pṛthivyudakābhyāmulbaṇābhyāṃ madhurarasasyotpattiḥ, tejaḥpṛthivībhyāmamlasya, udakatejobhyāṃ lavaṇasya, vāyvākāśābhyāṃ tiktasya, tejovāyubhyāṃ kaṭukasya, vāyupṛthivībhyāṃ kaṣāyasya|

Like what you read? Consider supporting this website: