Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

iti sāmānyataḥ karma dravyādīnāṃ, punaśca tat||27||
vicitrapratyayārabdhadravyabhedena bhidyate||28||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

iti-prakāre, anena prakāreṇa dravyarasavīryādīnāṃ sāmānyena karma vyākhyātam, na viśeṣeṇa| yaireva mahābhūtai rasavīryādayo dravyāśritā ārabdhāḥ, taireva tathābhūtaistadāśrayamapi dravyam| ataḥ sāmānyataḥ karma dravyādīnāmuktam| sāmprataṃ viśiṣṭaṃ karma pratidravyaṃ vaktumidamāha-punaśca taditi| tat-sāmānyoktaṃ karma dravyarasādīnāṃ sambandhi, punarbhidyate-viśiṣyate| kena? ityāha-vicitretyādi| vicitrāśca te pratyayāśca vicitrapratyayāḥ,nānākārasanniveśaviśeṣayuktāni mahābhūtāni, pratisattvaṃ prāktanaśubhāśubhakarmaprerito vicitro mahābhūtapariṇāma ityarthaḥ| vicitrapratyayārabdhaṃ ca taddravyaṃ ca, tasya bhedo-viśeṣaḥ, tena vicitrapratyayārabdhadravyabhedena, tat-sāmānyoktaṃ karma dravyādīnāṃ, bhidyate-nānātvena sampadyate| dravyāśritatvādrasādīnāmapi yatkarma tadapi dravyabhedena bhidyate| nanu, sarvamapi deśakālādivaśādvicitrapratyayārabdham, parasparavailakṣaṇyāddravyāṇām| parasparavailakṣaṇye caiṣāṃ vicitrapratyayārabdhatvameva kāraṇam| yadvaśādanyadidaṃ dravyamiti rūparasavīryavipākādibhinnamutpadyate, tathā pratibhāsate ca| tatkinnu? "vicitrapratyayārabdhadravyabhedena bhidyate|" iti| atrācakṣmahe| satyametat, kintu viśiṣṭadravyasya saṅgrahārthaṃ vicitrapratyayārabdhamiti viśeṣaṇaṃ śāstrakṛtā kṛtam| yasya bhedena dravye rasavīryādīnāṃ yatsāmānyoktaṃ karma tadbhidyate| yasmin dravye rasādīnāmanyāni mahābhūtānyārambhakāṇi dravyasya cārambhakāṇyaparāṇi, taddravyaṃ vicitrapratyayārabdham| tadevaṃ dravyāṇāṃ dvaividhyam| yataḥ kāniciddravyāṇi yaireva mahābhūtairyathāvidhai rasādaya ārabdhāḥ, taireva tathāvidhairmahābhūtaistadāśrayāṇyapi dravyāṇyārabdhāni| tāni rasādisamānapratyayārabdhānyucyante| tāni ca yathāyathaṃ tatkarma rasādyanuguṇaṃ sāmānyāt kurvate| yathā,-kṣīrekṣuśarkarādīni| kānicitpunastadāśritarasādisamārambhakamahābhūtānyanyāni tadāśrayadravyārambhakāṇyanyāni ca mahābhūtāni, tairārabdhāni tāni vicitrapratyayārabdhāni dravyāṇi| etaduktaṃ bhavati,-rasādīnāmārambhakāṇyanyāni dravyasya cārambhakāṇyanyathābhūtāni mahābhūtāni, nobhayatraikarūpāṇīti| tāni ca yathāyathaṃ rasādyanuguṇaṃ karma na kurvanti, bhinnatvāddhetubhāvasya| tathā hi,rasādīnāmārambhe'nyo heturanyaśca tadāśrayadravyārambha iti| yathā,-makuṣṭhayavamatsyasiṃhādīni| etāni hi yathārasaṃ na vīryavipākakarma kurvanti, vicitrapratyayārabdhatvāt| itthaṃ yāni rasādisamānapratyayārabdhāni dravyāṇi bahūnyapi teṣāṃ rasopadeśena karma nirdeṣṭuṃ śakyate| ata eva hetoḥ ṣaṇṇāṃ rasānāṃ yo guṇanirdeśaḥ, tasya sārthakatvam| rasopadeśamantareṇa hi bahutarāṇāṃ dravyāṇāṃ samānarūpāṇāṃ kṣīrekṣvādīnāṃ karma vaktuṃ sukhena śakyate| yāni tu vicitrapratyayārabdhāni dravyāṇi teṣāṃ pratidravyaṃ karmopadeśaṃ vinā yathāyathaṃ karma vaktuṃ na śakyate|

Commentary: Hemādri’s Āyurvedarasāyana

adhyāyārthamupasaṃharati-iti sāmānyata iti| dravyādīnāṃ prabhāvāntānām| sāmānyoktaṃ karmāpavadatipunaśva taditi| tat-sāmānyoktaṃ karma, bhidyate-viśiṣyate, anyathā kriyata ityarthaḥ| kena? vicitrapratyayārabdhadravyabhedena, vicitrāḥ-parasparavilakṣaṇāḥ, pratyayāḥkāraṇabhūtā mahābhūtasaṅgātāḥ, tairārabdhaṃ yadddravyaṃ tasya bhedo-dravyāntaraviśiṣṭatvam, tena| pārthivādyavāntarasāmānyabhedasya pūrvamuktatvāt punastadityuktam| etaduktaṃ bhavati,-kvacciddravye yādṛgeva bhūtasaṅghāto dravyasyārambhakaḥ, tadṛgeva rasādīnām| tatsamānapratyayārabdham, tatsāmānyaguṇānnātikrāmati| kvacidanyādṛgbhūtasaṅghāto dravyasyārambhako'nyādṛgrasasyānyādṛk guṇasyetyādi, tadvicitrapratyayārabdham, tatsāmānyaguṇānatikrāmati | tadarthe dravadravyānnasvarupavijñānīyādyārambhaḥ |

Like what you read? Consider supporting this website: