Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

yadyaddravye rasādīnāṃ balavattvena vartate||23||
abhibhūyetarāṃstattatkāraṇatvaṃ prapadyate||24||
viruddhaguṇasaṃyoge bhūyasā'lpaṃ hi jīyate||24||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

rasādīnāṃ-rasavīryavipākaprabhāvānāṃ madhye, yat-rasādivastu,raso vīryaṃ vipāko prabhāvo , balavattvenabaliṣṭhatayā, dravye vartate-avatiṣṭhate, tat-vastujātam, itarān-abaliṣṭhān, abhibhūya-viphalīkṛtya, kāraṇatvaṃ prapadyate,karmakaraṇe kāraṇatāmāsādayatītyarthaḥ| ata idamāhaviruddhetyādi| hi-yasmāt, viruddhaguṇasaṃyoge-saṃhatībhāve sati, yadalpaṃ vastu tat bhūyasā-balavatā, jīyate-abhibhūyate| guṇaśabdena cātra rasādayo gṛhyante, na pāribhāśikā gurvādayo'prakṛtatvāt| viruddhaguṇasaṃyoga ityatra viruddhaguṇasamavetadravyasaṃyoga iti bodhyam, na viruddhaguṇasaṃyoga iti| na hi guṇānāṃ saṃyogo vaktuṃ yujyate, kiṃ tarhi? dravyāṇām| tathā ca muniḥ (ca. vi. a. 1|28)- "saṃyogastu dvayorbahūnāṃ dravyāṇāṃ saṃhatībhāvaḥ|" iti| virodhaśca dvividhaḥ,-svarūpataḥ kāryataśca| svarūpavirodho yathā,-gurulaghvoḥ śītoṣṇayośca| kāryato yathā,-vāyau jetavye rūkṣoṣṇadravyasaṃyogopayogaḥ| atra hi yo guṇānāṃ virodhaḥ, sa kāryeṇa| tatra yadalpaṃ vastujātaṃ tat bhūyasā vastujātenābhibhūyate| tatra yathā,-kṣīraṃ śītavīryamapi madhurarasahetukasnehagauravādibhiḥ sahāyabāhulyādvātaśamanākhyaṃ kāryaṃ karoti, na punaḥ svakāryaṃ vātaprakopākhyam| yatra tu dravye rasādīnāmutkarṣāsambhavaḥ parasparaṃ sāmyam, tatra kasya kāryakāraṇatvam? ityāha1.9.75 Āyurvedarasāyana satsvapi sarveṣvekasyaiva prayojakatve hetumāha yadyaditi| balavattvena-balādhikyena| balaṃ ca dvividhaṃ,kṛtrimamakṛtrimaṃ ca| mātrādhikyena sahāyasampattyā ca kṛtaṃkṛtrimam, svābhāvikaṃ-akṛtrimam|

Commentary: Hemādri’s Āyurvedarasāyana

tatra svābhāvikaṃ balamāha-rasamiti| taurasavipākau| tāni-rasavipākavīryāṇi| apohati-jayati| balasāmye-kṛtrimabalatulyatve,

yatra rasavipākayostulyamātratvaṃ tulyasahāyatvaṃ ca tatra rasādvipāko balī, mātrāsahāyavaiṣamye tu yo mātrādhikaḥ sahāyādhiko sa balītyarthaḥ| evaṃ vīryādiṣvapi vācyam| saṅgrahe tu (sū. a. 17)-viruddhā api cānyonyaṃ rasādyāḥ kāryasādhane| nāvaśyaṃ syurvighātāya guṇadoṣā mitho yathā|| rasavīryaprabhṛtayo bhūtotkarṣāpakarṣataḥ| ekarūpā virūpā dravyaṃ samadhiśerate| mādhuryaśaityapaicchilyasnehagauravamandatāḥ| saha vṛttyā sthitāḥ kṣīre na tvānūpaudakāmiṣe|| guṇā dravyeṣu ye coktāsta eva tanudoṣayoḥ| sthitivṛddhikṣayāstasmātteṣāṃ hi dravyahetukāḥ| rasaṃ vidyānnipātena tenādhivasanena ca| vīryaṃ vipākaṃ dravyāṇāṃ karmaṇaḥ pariniṣṭhayā|| madhuraskandhanirddiṣṭaghṛtatailaguḍādiṣu| guṇā''asvādvādibhedena rasaṣaṭkaṃ na yujyate|| astu bhedādasahvayātvamaikyaṃ vā''asvādalakṣaṇāt| bhūtotkarṣāpakarṣeṇa bhedo yo'lpena kalpyate|| saṅkīrṇatvāt phale cāsau tulyatvānna vivikṣyate| gurvādīnāṃ viśeṣe'pi svajāteranatikramāt|| saṅkhyābhedo yathā nāsti rasānāmapi sa kramaḥ| dṛṣṭaṃ mukhopalepādi yatsarveṣu ghṛtādiṣu|| na ca taddāḍimādyeṣu ṣaḍevāto rasāḥ smṛtāḥ| ānantyaikatvayośca syānna vicitrārthatantraṇam|| gurvādyā vīryamucyante śaktimanto'nyathā guṇāḥ| paṭusāmarthyahīnatvādguṇā dvādaśa te guṇāḥ||" iti|

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: