Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

rasairasau tulyaphalastatra dravyaṃ śubhāśubham||22||
kiñcidrasena kurute karma pākena cāparam||22||
guṇāntareṇa vīryeṇa prabhāveṇaiva kiñcina||23||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

rasaiḥ-jihvāvaiṣayikairmadhurāmlakaṭukaiḥ, vipākakālopalabhyo madhurāmlakaṭukalakṣaṇo yo raso bhavatiasau, tulyaphalaḥ,-tulyaṃ-sadṛśaṃ, phalaṃ yasya sa tulyaphalaḥ| etaduktaṃ bhavati,-abhyavahṛtasya madhurarasasya jāṭharāgnisaṃyogavaśāt yat rasāntaraṃ phalatayā niṣpannaṃ tat rasaiḥ sadṛśaphalam| phalagrahaṇenaitatpratipādayati,phalopamameva vṛṣyādilakṣaṇaṃ kāryasadṛśam, na tu kusumopamaṃ dehāhlādanādilakṣaṇaṃ kāryamiti| evamamlādīnāmapi vyākhyeyam| tatretyādi| tatra-teṣu rasavīryavipākādiṣu madhye, dravyaṃ kiñcicchubhāśubhaṃsadasatkarma, rasena kurute| yathā,-madhu madhurakaṣāyarasatvena pittaṃ śamayati| kiñcidvipākena| yathā,tadeva madhu kaṭuvipākatayā kaphaṃ hanti| kiñcinna dravyaṃ guṇāntareṇa,-anyonyaguṇavikṛtatvāt rasavipākato yaḥ sa guṇāntaro gurvādiḥ, tena| yathā,-amlaṃ kāñjikaṃ kaphaṃ śamayati raukṣyāt| kiñcina vīryeṇa| yathā (saṅgrahe sū. a. 17)- "kaṣāyatiktaṃ mahatpañcamūlaṃ vātaṃ jayati, na tu pittamuṣṇavīryatvāt|" kiñcina dravyaṃ prabhāveṇaiva śubhāśubhaṃ karma kurute| yathā,-amloṣṇā surā kṣīraṃ vardhayati| nanu, yatra dravyāśritānāṃ rasādīnāṃ virodhaḥ, tatraiṣāṃ kāryaniṣpattau samaśaktitvaṃ na ? ityāśaṅkānivṛttyarthamāha1.9.72 Sarvāṅgasundarā trayāṇāṃ pākānāṃ lakṣaṇamāha-rasairiti| asau-trividho vipākaḥ, yathāsvaṃ rasaiḥ-madhurāmlakaṭukaiḥ, tulyaphalaḥtulyakāryo jñeyaḥ| madhurasya rasasya kāryaṃ dṛṣṭvā madhuraḥ pāko lakṣaṇīyaḥ| evamamlasyāmlaḥ kaṭukasya kaṭukaḥ| dravyādīnāṃ pṛthak prayojakatvamāhatatra dravyamiti| guṇāntareṇa-rasāvdyatiriktena gurvādinā guṇena| etadeva rasādīnāmapi guṇatvaṃ jñāpayati| tena "palāṇḍustadguṇairnyūnaḥ"(hṛ. sū.a. 6/112) ityādiprayogā upapannāḥ| prabhāveṇa-ātmanaiva| dravyasyātmāprabhāvaḥ| tathā ca suśrutaḥ (sū.a. 40/14)-"taddravyamātmanā kiñcitkiñcidvīryeṇa sevitam| kiñcidrasavipākābhyāṃ doṣaṃ hanti karoti ca||" iti| śubhaṃ-doṣaśamanaṃ karma, aśubhaṃ-doṣakopanam| kiñcidparaṃ kiñcaneti trayaṃ kartṛkarmaviśeṣaṇam| yadā bahūni dravyāṇi ekameva karma kurvanti tadā-kartṛviśeṣaṇam, yadaikameva dravyaṃ bahūni karmāṇi tadā-karmaviśeṣaṇam| etaccodāhṛtaṃ saṅgrahe (sū.a. 17)-"tatra yanmadhuraṃ rasavipākayoḥ śītavīryaṃ ca dravyaṃ, yaccāmlaṃ tayoruṣnavīryaṃ ca, yadvā kaṭukaṃ, teṣāṃ yathāsvaṃ rasādibhyaḥ prāyo guṇān doṣakopanaśamanatvaṃ ca vidyāt| tadyathā-kṣīramadirāmaricādīnām| rasādisaṅkareṇa tvanyathātvam| yathā-madhu madhuraṃ śleṣmāṇaṃ śamayati kaṭuvipākitayā, sakaṣāyatvādraukṣyācca vātaṃ janayati śītavīryatvācca| tathā, yavo'pi| ānūpaudakapiśitaṃ śītamapi pittaṃ karoti, uṣṇavīryatvat| tathā tailaṃ kaṭuvipākitayā ca vipākata eva baddhaviṇmūtram| amlaṃ kāñjikaṃ kaphaṃ jayati, tīkṣṇoṣṇatvāt| kapitthaṃ tu raukṣyātkapham, pittaṃ ca śītavīryatvāt| āmalakaṃ pittaṃ śītavīryatvāt svādupākitayā ca, kaphaṃ raukṣyāllāghavācca, śaityaraukṣyalāghāvaistu na vātam| lavaṇaṃ saindhavaṃ svādupākatayā pittaṃ jayati, lāghavāt kapham| kaṭukā'pi śuṇṭhī snehauṣṇyasvādupākatayā vātaṃ jayati, pippalī ca, laśuno'pi snehauṣṇyagauravaiḥ, palāṇḍuśca| sa tu snehagauravābhyāṃ janayati śleṣmāṇam, vṛddhaṃ ca mūlakaṃ svādupākatayā| tiktā pittaṃ jayati| tiktā api vyāghrīviśalyārkavāruṇya uṣṇavīryatvāt pittaṃ janayanti| kaṣāyatiktaṃ mahat pañcamūlaṃ vātaṃ jayati, na tu pittam, uṣṇavīryatvāt| kaṣāyāḥ kulatthāścāmlapākatayā ca| ityetannidarśanamātramuktam|" iti|

Like what you read? Consider supporting this website: