Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

svāduḥ paṭuṣca madhuramamlo'mlaṃ pacyate rasaḥ||21||
tiktoṣaṇakaṣāyāṇāṃ vipākaḥ prāyaṣaḥ kaṭuḥ||21||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

svāduḥ-madhuro guḍādiḥ, paṭuḥ-lavaṇaḥ saindhavādiḥ, madhuraṃ [ yathā bhavati tathā ] kṛtvā pacyate rasa iti sambandhaḥ| madhuramiti kriyāviṣeṣaṇatvānnapuṃsakaliṅgam| svāduḥsvāduvipāko, lavaṇo'pi svāduvipāka ityarthaḥ| amlo raso-dadhikāñcikādiḥ, amlaṃ pacyateamlavipāko bhavati| tiktoṣaṇakaṣāyāṇāṃ prāyaṣaḥ kaṭurvipāko bhavati| prāyaṣograhaṇaṃ pūrvatrāpi yojanīyam| tena vrīhistho madhuro raso'mlaṃ pacyata ityupapannam| tathā coktam (hṛ. sū. a. 6|10)- "svāduramlavipāko'nyo vrīhiḥ" iti| tathā, harītakyā bhūyastvena yaḥ kaṣāyo rasaḥ, sa madhurameva pacyate| tathā, kaṭuko rasaḥ ṣuṇṭhyārdrakapippalyādistho madhuraṃ pacyate| tathā coktam (hṛ. sū. a. 6|153)- "kaṣāyā madhurā pāke" iti| tathā (hṛ. sū. a. 6|163)-nāgaraṃ dīpanaṃ vṛṣyaṃ grāhi hṛdyaṃ vibandhanut| rucyaṃ laghu svādupākaṃ " iti, "tadvadārdakam" iti| tathā (hṛ. sū. a. 6|161)- "ṣleṣmalā svāduṣītārdrā" ityārambha yāvat "svādupākā" iti| atra kecidāhuḥ,-tiktakaṣāyayoreva kaṭuvipākatayā pittakartṛtvamāpadyata iti| tadetadasat| ṣītavīryatvenaitayoḥ pittahartṛtvāt| vīryaṃ hi rasavipākau vijayate| vakṣyati hi (ṣlo. 25)- "rasaṃ vipākastau vīryam" iti|

Commentary: Hemādri’s Āyurvedarasāyana

vipākatraividhyamāha-svāduriti| svāduḥ paṭuśca-madhuro lavaṇaśca, madhuraṃ pacyate,-pakvo madhuratvaṃ yātītyarthaḥ| madhuramiti kriyāviśeṣaṇam| pacyata iti karmakartaryātmanepadam| evamamlo raso'mlaṃ pacyate| tiktādīnāṃ trayāṇāṃ kaṭuko vipākaḥ| madhurarasasyāpi vrīhervipāke'mlatvāt, lavaṇasyāpi sauvarcalasya kaṭuvipākatvāt, amlatiktoṣaṇānāmapi dāḍimapaṭolapippalīnāṃ madhuratvāt, kaṣāyasyāpi kulatthasyāmlavipākatvāt, prāyaśa ityuktam, matāntarasaṅgrahārthaṃ ca| tatra dvau vipākāviti suśrutaḥ (sū. a. 40111)- "dravyeṣu pacyamāneṣu yeṣvambupṛthivīguṇāḥ| nivartante'dhikāstatra pāko madhura iṣyate|| tejo'nilākāśaguṇāḥ pacyamāneṣu yeṣu tu| nivartante'dhikāstatra pākaḥ kaṭuka iṣyate||" iti| parāśarastu tiktakaṣāyayormadhuravipākamāha (saṃ.sū.a. 17)-"pākāstrayo rasānāmamlo'mlaṃ pacyate kaṭuḥ kaṭukam| catvāro'nye madhuraṃ, saṃsṛṣṭarasāstu saṃsṛṣṭam|| kaṭutiktakaṣāyāṇāṃ kaṭuko yeṣāṃ vipāka iti pakṣaḥ| teṣāṃ pittaviṅāte tiktakaṣāyau kathaṃ bhavataḥ||' iti| ṣoḍhā pākastu saṅgrahe nirastaḥ (sū.a. 17)- "yathārasaṃ jaguḥ pākān ṣaṭ kecittadasāmpratam| yatsvādurvrīhiramlatvaṃ na cāmlamapi dāḍimam|| yāti tailaṃ ca kaṭutāṃ kaṭukā'pi na pippalī| yathārasatve pākānāṃ na syādevaṃ viparyayaḥ||" iti|

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: