Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

———————————————————api ca||17||
nānātmakamapi dravyamagniṣomau mahābalau||17||
vyaktāvyaktaṃ jagadiva nātikrāmati jātucit||18||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

api ceti nipātasamudāyo yuktisamuccaye| te'pi sayuktikamevāhurityarthaḥ| tāmeva yuktiṃ darśayannāhanānātmakamapītyādi| nānāsvabhāvamapi dravyaṃ-sthāvarajaṅgamādya cetanācetanam, agnīṣomau mahābalau-utkṛṣṭaśaktī, na jātu kadācidatikrāmati-nollaṅghya vartate| avaśyaṃ hi dravyaṃ kiñcidāgneyaṃ kiñcitsaumyam, ataḥ kiñciddravyamuṣṇavīryaṃ kiñcicchītavīryam| tathā ca muniḥ (ca. sū. a. 26|84)- "na matsyān payasā sahābhyavahriyāt| ubhayaṃ hyetanmadhuraṃ madhuravipākaṃ śītoṣṇatvāt viruddhavīryam, viruddhavīryatvācchoṇitapradūṣaṇāya|" iti| atra dṛṣṭāntamāha-vyaktāvyaktamityādi| vyaktaṃ cāvyaktaṃ ca vyaktāvyaktam, nānātmakamapi jagat-trailokyaṃ kartṛ yathā vyaktaṃ cāvyaktaṃ ca nātikrāmati, tathā dravyamagnīṣomāvityarthaḥ| vyaktaṃsthūlam, dṛśyamityarthaḥ| sāṅkhyānāṃ tu mahadādivyaktam, avyaktaṃ-pradhānaṃ puruṣaśca|

Commentary: Hemādri’s Āyurvedarasāyana

uktamatasyopapattimāha-api ceti, nānātmakamiti| na kevalaṃ matamātramidam, yuktaṃ cedaṃ pūrvasmānmatāt, ityapi cetyasyārthaḥ| nānātmakamapi-pṛthivyādyanekakāraṇamapi, dravyamagnīṣomau jātucit-kadācidapi, nātikrāmati-taryorvaśe vartate, kiñcidāgneyatvāduṣṇaṃ kiñcitsaumyatvācchītamiti dvidhaiva gatirityarthaḥ| kutaḥ? yatastau mahābalau| ata eva sarvān guṇān gurvādayo'bhibhavanti| gurvādīnapyuṣṇaśītau| atra dṛṣṭāntamāha-yathā viśvaṃ kartṛ vyaktāvyaktākhyabhedadvayaṃ nātikrāmati|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

tatra-tayoruṣṇaśītayormadhye, uṣṇaṃ-uṣṇavīryaṃ, bhramādīn karoti| āśupākitāṃ-śīghrapākitvam| śiśiraṃ punaḥśītavīryaṃ tu, hlādanādīn karoti|

Like what you read? Consider supporting this website: