Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

ataśca viparītatvātsambhavatyapi naiva ||16||
vivakṣyate rasādyeṣu, vīryaṃ gurvādayo hyataḥ||16||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

ataḥ-asmācca kāraṇakadambakāt, viparītatvāt-vaiparityena sthitatvāt, na rasādayo vīryam| tathā hi,-rasasya sāratvaṃ nāsti, jāṭharānalasaṃyogavaśena rasāntarotpatteḥ| gurvādīnāṃ tu jāṭharāgnisaṃyogavaśenāpi nānyathābhāvaḥ| tathā ca na rasasya śaktyutkarṣavivartitvam,yato rasasya gurvādyāhitaśaktereva svakarmaṇi sāmarthyam| vyavahārāya yathā gurvādermukhyatvaṃ yathā ca bahvagragrahaṇaṃ tathā prāgdarśitam| prabhāvaḥsarvātiśāyi dravyasvabhāvaḥ, tasya ca kriyānirvartanasāmānye satyapi vīryasaṃjñā pūrvoktāddhetorna pravartate| evaṃ vipākakarmaṇorapi cintyam| tasmāt rasādyeṣu sambhavatyapi-vidyamānā'pi, asadrūpeva vīryasaṃjñā na vivakṣyate-norarīkriyate| ādau bhavaḥ-ādyaḥ| digāditvādyat| rasa ādyo yeṣāṃ-prabhāvādīnāṃ, ta evaṃ teṣu| vīryamityādi| hiśabdo yasmādarthe| yata evaṃ sāvīryasaṃjñā, sambhavatyapi rasādiṣu vaiparītyānna vivakṣyate, ato gurvādaya eva vīryam, na rasādayaḥ |

Commentary: Hemādri’s Āyurvedarasāyana

etacca rasādiṣu nāstīti darśayati-ataśceti| -vīryākhyā, rasādiṣu sambhavatyapi-vidyamānāpi, na vivikṣyate, anudarā kanyetivat| kriyānirvartanasāmānyātsatyapi vīryatve rasādayo vīryatvena na vyavahniyanta ityarthaḥ| kutaḥ? ato-hetucatuṣṭayāt, viparītatvāt| siddhamarthamapanudativīryamiti| hi-sphuṭam, ataḥ-kāraṇāt, gurvādaya eva vīryam| gurvādīnāmaṣṭānāṃ yogarūḍhā vīryasaṃjñeti bhāvaḥ| §2448

Like what you read? Consider supporting this website: