Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

dravyamūrdhvagamaṃ tatra prāyo'gnipavanotkaṭam||11||
adhogāmi ca bhūyiṣṭhaṃ bhūmitoyaguṇādhikam||11||
iti dravyam rasān bhedairuttaratropadekṣyate||12||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

ūrdhvaṃ gacchatīti-ūrdhvagamam| khaprakaraṇe "gamerapyupasaṅkhyānam" iti khaḥ| prāyo-bāhulyena, ūrdhvagamaṃ dravyamagnipavanādhikaṃ bhavati| yathā,madanaphalādi| bāhulya (prāyo) grahaṇāt agnisamīraṇotkaṭasyāpyadhogāmitvaṃ dṛṣṭam| yathā,-harītakyādeḥ, 5 acintyaprabhāvatvāt| yathā,-sarpasya viṣamayatve'pi tatphaṇāmaṇerviṣaghnatvam| bhūyiṣṭhaṃ-prāyeṇa, bhūmitoyolbaṇaṃ dravyamadhogāmi bhavati| yathā,-trivṛtādi| yattu vyāmiśrātmakaṃ tulyakālamūrdhvādhodoṣaharaṇaṃ tadiha granthagauravabhayānnoktamapi vyāmiśrabhūtotkaṭaṃ dravyaṃ vyāmiśrātmakamiti sāmarthyalabdha evāyamarthaḥ| sa0-iti-parisamāptau, dravyaṃ prati yadvaktavyaṃ tanniṣpannamityarthaḥ| evaṃ dravye nirdiṣṭe rasā nirdeṣṭuṃ yuktā ityāha-sa0-bahuvaktavyatvāduttaratraanantare'dhyāye, rasān bhedaiḥ-triṣaṣṭisaṅkhyāvacchinnaiḥ, upadekṣyate tantrakṛt| atha vīryasya vipakādibhyaḥ prādhānyāttaccarcāṃ prastauti-

Commentary: Aruṇadatta’s Sarvāṅgasundarā

auṣadhadvaividhyaṃ pañcavidhe dravye vibhajati| dravyamūrdhvagamamiti| dvividhamauṣadham,-śodhanaṃ śamanaṃ ca| śodhanaṃ dvividham,-ūrdhvagamamadhogamaṃ ca| tatrāgnipavanotkaṭamūrdhvagamam, bhūmitoyaguṇamadhogamam| pāriśeṣyādākāśotkaṭaṃ śamanam| tathā ca suśrutaḥ (sū. a. 41/6)-"ākāśaguṇabhūyiṣṭhaṃ saṃśamanam" iti| gamanaṃ-gamaḥ| ūrdhvaṃ gamo'syāstīti ūrdhvagamam| prāya iti bhūyiṣṭhamiti ca vyabhicārārtham| yathā,-citrakavadagnipavanotkaṭāyā api dantyā virecanatvam, mṛdvīkāvadbhūmitoyaguṇādhikasyāpi madhukasya vamanatvam| saṅgrahe tu (sū.a. 17)-"vyāmiśrātmakamubhayatobhāga śamanaṃ tu doṣaviparītaguṇamuktaṃ prāk| tatsaṅgkare ca yato bāhulyena| tatsaṅkare-guṇasaṅkare, yato bāhulyena-yeṣāṃ guṇānāṃ bāhulyaṃ tairnirṇayaḥ| tathā, anilātmakaṃ grahi| analātmakaṃ dīpanapācanam| ubhayātmakaṃ lekhanam| bhūmyudakātmakaṃ bṛṃhaṇam|"iti| prakaraṇārthamupasaṃharati-iti dravyamiti| itiparisamāptau| ā ra0-kramaprāptasya rasasyānabhidhāne hetumāha-raso bhedairiti| uttaratra-uttarasminnadhyāye, upadekṣyate-vakṣyate, yato'sau bahubhirbhedairviśiṣṭaḥ, bahumedatvena bahuvaktavyatvāt pṛthagadhyāyakaraṇamityarthaḥ|

Like what you read? Consider supporting this website: