Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

anupānaṃ himaṃ bāri yavagodhūmayorhitam||47||
dadhni madye viṣe kṣaudre, koṣṇaṃ piṣṭamayeṣu tu||48||
śākamudgādivikṛtau mastutakrāmlakāñjikam||48||

surā kṛśānāṃ puṣṭyarthaṃ, sthūlānāṃ tu madhūdakam||49||
śoṣe māṃsaraso, madyaṃ māṃse svalpe ca pāvake||49||
vyādhyauṣadhādhvabhāṣyastrīlaṅghanātapakarmabhiḥ||50||
kṣīṇe vṛddhe ca bāle ca payaḥ pathyaṃ yathā'mṛtam||50||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

yavagodhūmayorbhuktayoranu-paścāt, pānaṃ śītaṃ jalaṃ hitam| tathā, dadhni madye viṣe kṣaudre ca himaṃ jalamanupāne hitam| piṣṭamayeṣu koṣṇaṃ jalaṃ hitam| śākamudgādivikṛtau ca mastvādikaman upānaṃ hitam| kṛśānāṃ puṃsāṃ surā puṣṭyarthaṃ hitā| sthūlānāṃ punaḥ karśanāya madhūdakaṃ hitam| śoṣe-kṣaye, māṃsaraso hitaḥ, puṣṭikāritvāt| māṃse bhukte madyamanupānaṃ hitam| svalpe ca pāvake madyamevānupānaṃ hitam| vyādhyādibhiḥ kṣīṇekṣapite, payo-dugdhaṃ, pathyaṃ-hitam| iha (hitamiti) prakṛte'pi pathyagrahaṇaṃ pathyataratvajñāpanārtham| yathā'mṛtamityanenaitat pratipādayati,-yathā'mṛtaṃ balavarṇaujaḥkāntyāyurādijanakaṃ tathedamapītyarthaḥ|

Commentary: Hemādri’s Āyurvedarasāyana

anuktānupānavibhāgopāyamāha-viparītamiti| yat-dravyaṃ, yasyānnasya guṇaiḥ kṛtvā viparītaṃ na ca tena saha viruddham, tattadannasyānupānam| samāsena-sāmānyena, viśeṣatastu sātmyādiparyālocanayā svayamūhyam| anupānasya nityasevyatvamāha-sarvadeti| tat-anupānam| 5

Like what you read? Consider supporting this website: