Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

bisekṣumocacocāmramodakotkārikādikam||45||
adyāddravyaṃ guru snigdhaṃ svādu mandaṃ sthiraṃ puraḥ||45||
viparītamataścānte madhye'mlalavaṇotkaṭam||46||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

bisādidravyaṃ gurvādiguṇayaktaṃ puraḥ-pūrvamadyāt| modako-laḍḍukaḥ| utkārikā-lapyasikā| ataḥ-asmācca, viparītaṃlaghurūkṣakaṭutīkṣṇasaraprāyam, ante bhojanasya seveta| madhye cāmlalavaṇotkaṭam| kharanāde coktam"kaṭuṃ lavaṇamamlaṃ pūrvamāhāramāharet| āhāro madhuro'gre hi gururviṣṭabhya jīryati||" iti| tadetaduktamubhayamapi deśasātmyādivaśāt pramāṇayitavyam|

Commentary: Hemādri’s Āyurvedarasāyana

bhojyakramamāha-biseti| gurvādiguṇaṃ bisādibhojyadravyaṃ puraḥ-pūrvamadyāt| mocaṃ-kadalīfalam| cocaṃnārikelafalaṃ panasaṃ | modako-laṅgukaḥ| utkārikāpūpalikā| ādiśabdādiṇḍarikādayaḥ| ato viparītaṃ-laghvādiguṇaṃ ṣaṣṭikaudanādikam, ante adyāt| amlalavaṇotkaṭaṃ-śuktādikaṃ, madhye'dyāt| yattūktaṃ khāraṇadinā-"kaṭuṃ lavaṇamamlaṃ purvamāhāramāharet| āhāro madhuro'gre hi gururviṣṭabhya jīryati||" iti| tanmandāgniviṣayam| tadbhojanasya dīpanapurvakatvāt| tathā coktaṃ saṅgrahe (sū. a. 10)- "yathāgnisātmyaṃ tu prāgdrāvamupaśuṣkaṃ vā'śnīyāt| prāgeva tu guru svādu snigdhaṃ ca| madhye'mlalavaṇam| ante rūkṣadravamitararasayuktaṃ ca| tatra mandāgneḥ dravoṣṇena samuttejitoṣmaṇo'nyadapyupayuktaṃ samyak pākamupaiti|" iti|

§2336 15

Like what you read? Consider supporting this website: