Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

jīrṇe'pyāhāre kadācidāhārasāro raso'jīrṇaḥ syāt||29||
aśraddhā hṛdvyathā śuddhe'pyudgāre rasaśeṣataḥ||29||

śayīta kiñcidevātra sarvaścānāśito divā||29||
svapyādajīrṇī, sañjātabubhukṣo'dyānmitaṃ laghu||30||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

rasaśeṣe aśraddhā-annānabhilāṣaḥ| hṛdvyathā-hṛdayaśūlaṃ gauravaṃ ca| śuddhe'pyudgāre-annasambandhini| tenājīrṇādarthāntarabhūta evāyaṃ rasaśeṣaḥ| ataśca rasasya rudhirādihetorasamyakparipāka ityarthaḥ| taccikitsamāhaśayītetyādi| atra-rasaśeṣe, kiñcideva-stokamātrameva svapyāt, nājīrṇa iva prabhūtam| sarvaścājīrṇī, anāśito divā śayīta, ālāghavāt| yadā cotpannakṣut syāttadā stokaṃ laghu cādyāt| āśaḥ kṛto yena saḥ-āśitaḥ| na āśito-anāśitaḥ, abhuktavānityarthaḥ| nanu, "ajīrṇyabhihatonmattān" ityanenaiva vākyenājīrṇināṃ divāsvapno'nujñāta eva| tatkiṃ punaruktena? brūmaḥ| viśeṣārthaṃ vākyamidam"abhukto divā svapyādajīrṇī" iti| tatra tu sāmānyam, aśitānāśitacintā na kṛteti yuktā punarihoktiḥ|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

rasaśeṣaṃ lakṣayati-aśraddheti| aśraddhā-bhojanānabhilāṣaḥ| nanu, etadāmādiṣvapyasti,ta āh-śuddhe'pyudgāre iti| teṣu punarduṣṭa udgāraḥ| rasasya śeṣo-rasaśeṣaḥ| rasaśabdena rasahetubhūtāhārarāśirlakṣyate| na hi rasadhātorapakvasyājīrṇatvam| sa hyapakva eva rasaśabdenocyate, pakvasturudhiraśabdhena| dṛṣṭatvādajīrṇatvamiti cet na, tasyāmatvāt| vakṣyati hi (hṛ.sū.a. 13/24)- "ūṣmaṇo'lpabalatvena dhātumādyamapācitam| duṣṭamāmāśayagataṃ rasāmāmaṃ pracakṣate|" iti| raseśeṣasyoṣadhamāhaśayīteti| kiñcideva-muhūrtameva| nanu,muhūrtamanumānataḥ siddhāmeva| maivam| ajīrṇināmadhikaṃ divāsvapnaṃ vidhāsyati| svapnavidhiścayaṃ pradhānyāt| uṣṇāmbupānādyapi kāryam| yadāha khāraṇādiḥ-"rasaśeṣe hitaḥ svapno gharmāmbu laghubojanam|" iti| ajīrṇino divāsvapnaṃ vidhatte-sarvaśceti| anāśito-abhuktavān| sarvagrahaṇaṃ prakṛtavisūcikādyajīrṇasaṅgrahārtham| "muktvā tu bhāṣya" ityādinā prāpte divāsvapne punarvidhānaṃ yatheṣṭasvapanārtham| ajīrṇino bhojanaṃ vidhattesañjātabubhukṣa iti| sañjātabubhukṣo-abhyudīrṇānnābhilāṣaḥ| mitagrahaṇaṃ laghūnāmapi gurūktārdhasauhityaprāptyartham|

Help me keep this site Ad-Free

For over a decade, this site has never bothered you with ads. I want to keep it that way. But I humbly request your help to keep doing what I do best: provide the world with unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: