Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

tatra śūlabhramānāhakampastambhādayo'nilāt||8||
pittājjvarātisārāntardāhatṛṭpralayādayaḥ||9||
kaphācchardyaṅgagurutāvāksaṅgaṣṭhīvanādayaḥ||9||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

vātādadhikāt śūlādayo bhavanti| ādiśabdenāṅgodveṣṭanamukhaśoṣādiparigrahaḥ| pittāddṛddhāt jvarādyāḥ syuḥ| pralayo-mūrcchāprāyaḥ| ādiśabdena madādiparigrahaḥ| kaphādadhikāt chardyādayo bhavanti| ādiśabdena kṣavathvādīnāṃ grahaṇam|5

Commentary: Hemādri’s Āyurvedarasāyana

visūcikālakṣaṇamāha-tatreti| tatravisūcikāyām| anilāt śūlādayo bhavanti| pittāt jvarādayaḥ| kafāt chardyādayaḥ| antardāhaḥ-koṣṭhadāhaḥ| pralayo-mūrcchā| aṅgagrahaṇaṃ sarvāṅgadauravārtham| vāksaṅgo-vācaḥ skhalanam| ṣṭhīvanaṃ-śleṣmaniḥsaraṇam| anilādigrahaṇamanilādikṛtasamastavikāraprāptyartham| ata evādiśabdaḥ prayuktaḥ| śūlādigrahaṇaṃ tu mandabuddhiprabodhanārtham| etena traividhyaśaṅkā'pyapāstā| suśruto'pi murcchādīnyabhedenāha (u. a. 56/6)- "mūrcchātisārau vamathuḥ pipāsā sūlabhramodveṣṭanajṛmbhadāhāḥ| vaivarṇyakampau hṛdaye rujaśca bhavanti tasyāṃ śirasaśca bhedaḥ||" iti|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

alasakalakṣaṇamāha-viśeṣāditi| yatrānnaṃ chardyatīsāravarjitān śūlādīn visūcikoktān kurute, sa vyādhiralasakaḥ| kīdṛśamannam? mārutena pīḍitam,-alabdhasañcāreṇa vāyunā''akrāntam, ākrāntatvādūrdhvamadho anirgacchadeva antarā-madhya eva, sleṣmaṇā ruddhaṃniṣiddhanirgamam ata evālasaṃ-niṣkriyatāṃ gatam, tato doṣaiḥ-vātapittakafaiḥ kṣobhitaṃ-sañcālitam| kiṃ sarveṣāmaviśeṣeṇa? netyāha-viśeṣādityādi| durbalatvādiviśiṣṭasya viśeṣeṇalasa ityarthaḥ|

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: