Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

tatra śūlabhramānāhakampastambhādayo'nilāt||8||
pittājjvarātisārāntardāhatṛṭpralayādayaḥ||9||
kaphācchardyaṅgagurutāvāksaṅgaṣṭhīvanādayaḥ||9||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

vātādadhikāt śūlādayo bhavanti| ādiśabdenāṅgodveṣṭanamukhaśoṣādiparigrahaḥ| pittāddṛddhāt jvarādyāḥ syuḥ| pralayo-mūrcchāprāyaḥ| ādiśabdena madādiparigrahaḥ| kaphādadhikāt chardyādayo bhavanti| ādiśabdena kṣavathvādīnāṃ grahaṇam|5

Commentary: Hemādri’s Āyurvedarasāyana

visūcikālakṣaṇamāha-tatreti| tatravisūcikāyām| anilāt śūlādayo bhavanti| pittāt jvarādayaḥ| kafāt chardyādayaḥ| antardāhaḥ-koṣṭhadāhaḥ| pralayo-mūrcchā| aṅgagrahaṇaṃ sarvāṅgadauravārtham| vāksaṅgo-vācaḥ skhalanam| ṣṭhīvanaṃ-śleṣmaniḥsaraṇam| anilādigrahaṇamanilādikṛtasamastavikāraprāptyartham| ata evādiśabdaḥ prayuktaḥ| śūlādigrahaṇaṃ tu mandabuddhiprabodhanārtham| etena traividhyaśaṅkā'pyapāstā| suśruto'pi murcchādīnyabhedenāha (u. a. 56/6)- "mūrcchātisārau vamathuḥ pipāsā sūlabhramodveṣṭanajṛmbhadāhāḥ| vaivarṇyakampau hṛdaye rujaśca bhavanti tasyāṃ śirasaśca bhedaḥ||" iti|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

alasakalakṣaṇamāha-viśeṣāditi| yatrānnaṃ chardyatīsāravarjitān śūlādīn visūcikoktān kurute, sa vyādhiralasakaḥ| kīdṛśamannam? mārutena pīḍitam,-alabdhasañcāreṇa vāyunā''akrāntam, ākrāntatvādūrdhvamadho anirgacchadeva antarā-madhya eva, sleṣmaṇā ruddhaṃniṣiddhanirgamam ata evālasaṃ-niṣkriyatāṃ gatam, tato doṣaiḥ-vātapittakafaiḥ kṣobhitaṃ-sañcālitam| kiṃ sarveṣāmaviśeṣeṇa? netyāha-viśeṣādityādi| durbalatvādiviśiṣṭasya viśeṣeṇalasa ityarthaḥ|

Like what you read? Consider supporting this website: