Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

yathākālamato nidrāṃ rātrau seveta sātmyataḥ||65||
asātmyājjāgarādardhaṃ prātaḥ svapyādabhuktavān||65||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

yataśca samyak sevitāyā nidrāyā asamyak sevitāyāścā'nantaroktā guṇadoṣāḥ| ataḥ-asmāddhetoḥ, kālānatikrameṇa sātmyatoyāmadvayaṃ trayaṃ , niśi nidrāṃ bhajet| asātmyājjāgarādarddhena prātaḥ svapyāt| abhuktavān-abhukte sati| asātmyagrahaṇenaitat dyotayati,-na sarvasya rātrāvasuptasya jāgaraṇakālādardhena divāsvapna iṣyate, kiṃ tarhi? yo yāvantaṃ kālamucitaṃ svapiti tasmātkālādyāvantaṃ kālaṃ niśi jāgṛyāttāvato'rdhenāsau prātaḥ svapyāt| keciddhi svalpanidrāḥ svabhāvato bhavanti|

Commentary: Hemādri’s Āyurvedarasāyana

asamyagyogaṃ niṣidhya samyāgyogaṃ vidhatteyathākālamiti| nidrāṃ rātrau seveta, na divā| rātrāvapi yathākālaṃ-pravṛttikālānatikrameṇa, yasya yasmin rātrivibhāge nidrā pravartate sa tasminneva sevetetyarthaḥ| satmyataḥ-yāmadvayayāmatrayādisātmyānurodhena| rātrāvanidritasya divā svanpaṃ vidhatte-asātmyeti| prātaḥ pūrvāhṇe svapyāt| abhuktavān-akṛtabhojanaḥ| asātmiyārātrijāgaraṇakālādarddhakālam| sātmyaścedrātrijāgarastadā prātarnaiva svapyāt| arddhamityasātmyajāgarajanitadoṣanivartakanidrāparyāptakālopalakṣaṇam| ata evāha khāraṇādiḥ-"asuptānāṃ tathā rātrau tanmātraṃ svapanaṃ divā||" iti| bhedo'pirātrau svapyānna yāmāṃstriṃstānsvapyāddvirdivā naraḥ| etadapyāhurārogyaṃ nātra doṣo'sti kaścana||" iti|

Commentary: Hemādri’s Āyurvedarasāyana

atha samyagyogahetuḥ| sa trividhaḥ,-jaghanyamadhyamottamabhedāt| tatra jaghanyamāha-śīlayediti| mandāmūḍhā svakālānabhijñā, nidrā yasya saḥ-mandanidraḥ| rasānmāṃsarasān| mūrddhatarpaṇaṃ-mūrddhatailam| karṇatarpaṇaṃ-karṇapūraṇam| akṣitarpaṇaṃ-prasiddham| madhyamamāha-kānteti| nirvṛtiḥsikham| kṛtakṛtyatāpūrṇamanorathatvam| viṣayāḥ-śabdādayaḥ| madhyamamāha-kānteti| nirvṛtiḥ-sukham| kṛtakṛtyatāpūrṇamanorathatvam| viṣāyāḥ-śabdādayaḥ| kāmaṃatyantam| uttamamāha-brahmacaryarateriti| brahācaryarateḥbrahmacaryāsaktasya| grāmyasukhaṃ sambhogaḥ, tatra niḥspṛhaṃ-tato nivṛttaṃ, ceto yasya| saṃtoṣatṛptasya-yathālābhatuṣṭasya| svaṃ kālaṃ nātivartate-ucita eva kāle āyātītyarthaḥ|

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: