Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

vārāhaṃ śvāvidhā nādyāddadhnā pṛṣatakukkuṭau||33||
āmamāṃsāni pittena, māṣasūpena mūlakam||33||

aviṃ kusumbhaśākena, bisaiḥ, saha virūḍhakam||34||
māṣasūpaguḍakṣīradadhyājyairlākucaṃ phalam||34||

phalaṃ kadalyāstakreṇa dadhnā tālaphalena 5

||35||
kaṇoṣaṇābhyāṃ madhunā kākamācīṃ guḍena ||35||

siddhāṃ matsyapacane pacane nāgarasya ||36||
siddhāmanyatra pātre kāmāttāmuṣitāṃ niśām||36||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

śvāvidhā-sedhāmāṃsena saha, vārāhaṃ māṃsaṃ nādyāt| agre'pi nādyāditi kriyāyogo yāvattyajediti kriyāntaram| pṛṣatakukkuṭau dadhnā saha nādyāt| āmāniapakvāni māṃsāni pittena saha| māṣasūpena saha mūlakam| āviṃ-meṣaṃ, kusumbhaśākena saha| virūḍhakaṃaṅkuritadhānyaṃ, bisaiḥ saha| māṣasūpādīnāmanyatamena saha lakucaphalam| kadalyāḥ phalaṃ takreṇa saha, dadhnā , tālaphalena | kaṇoṣaṇābhyāṃ saha kākamācīm, kevalena mākṣikeṇa saha kākamācīm, guḍena saha kākamācīm, matsyāḥ pacyante yasmin bhāṇḍe tatra siddhāṃ kākamācīm, nādyāt| nāgarasya pacane-śuṇṭhīpākabhāṇḍe siddhāṃ kākamācīm, tathā'nyatra bhājane yathārucisiddhāṃ kāmāttāṃ kākamācīṃ, ratrimuṣitāṃ-paryuṣitāṃ, nādyāt|

Commentary: Hemādri’s Āyurvedarasāyana

vārāhaśvāvidhorvirodhamāha-vārāhamiti| śvāvit-sūcīsaddaśaromā| dadhipṛṣatayordadhikukkuṭayośca virodhamāha-dadhneti| pittāmamāṃsayorvirodhamāha-āmamāmsānīti| āmamāṃsāniapakvamāṃsāni| māṣasūpamūlakayorvirodhamāha-māṣasūpeneti| avikusumbhaśākayorvirodhamāha-avimiti| bisāṅkuritadhānyayorvirodhamāha bisairiti| lakucaphalasya māṣasūpādibhirvirodhamāhamāṣasūpetyādi| ājyaṃ-dhṛtam| "phalaṃ tathā" iti kṣīreṇa saha virodhe siddhe punaḥ kṣīragrahaṇaṃ prākpaścādvā virodhārtham| tathā ca suśrutaḥ (sū. a. 20113)- "lakucaphalaṃ dadhnā payasā māṣasūpenaprākpaścādvā payasā saha viruddham|" iti| kadalīphalasya takrādibhirvirodhamāha-phalaṃ kadalyā iti| kākamācyāḥ kaṇādibhirvirodhamāha-kaṇoṣaṇābhyāmiti| pippalīmaricābhyāṃ militābhyām, kaṇoṣaṇābhyāmiti samāsakaraṇāt| chandonurodhātsamāsa iti cet na| "pippalīmaricābhyāṃ madhunā guḍena kākamācīm|" iti saṅgrahe'pi (su. a. 9)| guḍamadhubhyāṃ pṛthak, samāsākaraṇāt| pātraviśeṣasaṃskārātkākamācyā virodhamāhasiddhāṃ veti| matsyāḥ pacyante yasmin pātre tat-matsyapacanam| nāgarasya pacane-śuṇṭhīpacane| kākamācyāḥ paryuṣitatvādvirodhamāhasiddhāmanyatra veti| kāmātā-kākamācī| anyatra pātra iti pātraviśeṣanivṛtyartham, yatra kvāpi pātre siddhā satī paryuṣitā viruddhetyarthaḥ|

Like what you read? Consider supporting this website: