Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).


sarvagandhaiḥ samāyojya pacetpakve ca nikṣipet|| somarājīṃ sunandākhyāṃ saralāṃ gandhanākulīm| cāraṭīṃ trāyamāṇāṃ ca prokṣayettena tāṃ bhuvam|| sunandākhyā-gorocanā| cāraṭī-padmacāriṇī| saviṣaṃ virasaṃ toyaṃ koviṣṇaṃ rājibhiścitam| phenilaṃ guru vicchinnaṃ khagairanabhinanditam|| mṛtākulitamatsyaṃ ca sparśāttacchophakaṇḍumat| odanaḥ sādhitastena bhuktamātro vidahyāe|| vidagdhaḥ pacyate kṛcchrātpavko mūrcchājvarapradaḥ| darśayetsarvato nīlapītakarburalohitam|| tatra śigrvādimagadaṃ bhūmidoṣoditaṃ pibet| ajaśṛṅgīṃ viśālākhyāṃ viṣaghnīmuttamāraṇīm|| phaṇijjakaṃ prativiṣāṃ dagdhvā tadbhasma gālayet| bahuśo gālitaṃ tacca pācayettatra ca kṣipet|| kalkayetvā pratīvāpaṃ saralāṃ rajanīdvayam| elāmudīcyaṃ mañjiṣṭhāṃ sunandāṃ bākucīmapi|| pātyante bindavastasmādyatra tannirviṣībhavet|| pāṭalāpāribhadrāśvakarṇasyāmāka śigrukān|| kalaśāntargatān dgdhvā prakṣipetsaviṣe'mbhasi| śīte gharmo himaścoṣṇe māruto viṣasaṃyutaḥ|| bhramamūrcchādikārī ca śigrvādistatra ceṣyate| devadārunatānantāmadhukāñjanagairikam|| vajrakandaṃ latāṃ rodhraṃ vikiret ślakṣṇacūrṇitam| vṛkṣāgreṣu patākāsu dūṣyeṣu sumahatsu ca|| sarvataścūrṇasamparkānnirviṣo jāyate'nilaḥ| vikṛtā bhavati cchāyā pādape viṣadūṣite|| nirgandhamatigandhaṃ tatpuṣpaṃ hṛcchirorujam| kuryāt, phalapalāśādi kaṇḍūākātisārakṛt|| bhūmi muddiśya yatproktaṃ tatsarvaṃ tatra śasyate| na ca kanyāmaviditāṃ saṃspṛśedaparīRevision:kṣitām63c b84 || vividhān kurvateCompiled: March 13, 2018

yogān kuśalāḥ khalu mānavāḥ| ājanmaviṣasaṃyogātkanyā viṣamayī kṛtā|| sparśocchvāsādibhirhanti

1.7.38 Aṣṭāṅgahṛdayasaṃhitā

pūrvoktaṃ tryūṣaṇādiṃ ca snānīye'mbhasi yojayet|

kvātho'thavā'rkakusumaśvetāpāmārgasarṣapaiḥ|| sadadhyājyaḥ kṛto yuktaiḥ kāmātānākulīyakaiḥ| kalko candanakṣīripalāśadrumavalkalaiḥ|| mūrvailavālusurasānākulītandulīyakaiḥ|

kvāthaḥ sarvodakāryeṣu kākamācīyutairhitaḥ||


rocanāpatranepālīkuṅkumaistilakaṃ vahan| viṣairna bādhyate syāñca nārīnaranṛpapriyaḥ|| cūrṇairhadrāmañjiṣṭhākiṇihīkaṇanimbajaiḥ|| digdhaṃ nirviṣatāmeti gātramityāha gautamaḥ|| nasyapānāsānālepairyuñjyātsañjīvanādikān| agadān viṣajagdhasya tīkṣṇāni damanāni ca|| agadān-viṣatantroktān| pippalīmadhukakṣaudraśarkarekṣurasaiḥ saha| virecanaṃ śirāmokṣaṃ praptaṃ visrāvaṇaṃ yadi|| hradayāvaraṇaṃ kāryaṃ prāgevāmitramadhyagaḥ| pibeddhṛtamajeyākhyamamṛtaṃ vā'pyabhuktavān|| ajeyāmṛte-viṣatantrokte| sarpiḥ kṣaudraṃ dadhi kṣīramantataḥ śītalaṃ jalam|| antataḥ-ante sarvābhāve, ata eva pūrveṣu pūrvābhāve paramita labhyate| sitāmadhukapālindīkalkavanmāṃsamiṣyate|| godhāhariṇababhrūṇāṃ sakaṇāśuṇṭhi pārṣattam| sanāgaraṃ sātiviṣaṃ śikhinaḥ sasitophalam|| suśītāḥ saghṛtāścaiṣāṃ yathāsvaṃ kalpitā rasāḥ| ithyaṃ viṣagarādibhyo rakṣedvaidyo nareśvaram| syāttaduccheda ucchedaḥ prajānāṃ sarvakarmaṇām|| ājñādhairyakṣamātyāgā mānuṣatve'pyamānuṣāḥ| yadrājñaḥ karmabhistasmādārādhyo'sāvatīndriyaiḥ|| yatra sākṣānnṛpastatra nijñātaḥ praviśedbhiṣak| na sammato'pyanucitaṃ yānasthānāsanaRevision: bha63c b84 jet|| ucitaṃ puratoCompiled: March 13, 2018

rājñastiṣṭhedvākyaṃ ca nākṣipet| ahīnakālaṃ rājārthaṃ, svārthaṃ priyahitaiḥ saha|| deśe kāle parārthaṃ ca

Like what you read? Consider supporting this website: