Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

āmāśayagate svedamūrcchhādhmānamadabhramāḥ||22||
romaharṣo vamirdāhaścakṣurhṛdayarodhanam||23||
bindubhiścācayo'ṅgānāṃ, pakvāśayagate punaḥ||23||

anekavarṇaṃ vamati mūtrayatyatisāryate||24||
tandrā kṛśatvaṃ pāṇḍutvamudaraṃ balasaṅkṣayaḥ||24||
tayorvāntaviriktasya haridre kaṭabhīṃ guḍam||25||

sinduvāritaniṣpāvabāṣpikāśataparvikāḥ||25||
taṇḍulīyakamūlāni kukkuṭāṇḍamavalgujam||26||
nāvanāñjanapāneṣu yojayedviṣaśāntaye||26||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

viṣānne āmāśayaṃ prāpte svedādayaḥ syuḥ| akṣihṛdayayoḥ rodhanaṃ-stambhaḥ| bindubhiḥ-nānāvarṇaiḥ, aṅgānāmācayaḥ-samantāccayanam| pakvāśayagate tu viṣe'nekavarṇaṃ vamati, mūtrayati, atisāryate, tandrādayaśca bhavanti| tayoḥ-āmapakvāśayagatayorviṣayoḥ, vartamānasya puṃso yathāyogaṃ vāntaviriktasya haridre kaṭabhītyādikamauṣadhaṃ nāvanādiṣu yojayet| tatra madanaphalālābukumbhīkośātakīphalairmadhuyuktairniṣpāvāmbuyuktairvamanam| vāntasya snehayitvā virecanam| pakvāśayagate tvavamitasyaiva nīlinīphalayuktena ghṛtena virecanameva| §1976

Commentary: Aruṇadatta’s Sarvāṅgasundarā

saviṣānnāmāśayapraptijān rogānāha-āmāśayagata iti| cakṣurhṛdayarodha netrayormanasaśca kriyāprati bandhaḥ| bindubhiraṅgānāmācayaḥjalabindvākārasphoṭavyāptāṅgatvam| saviṣānnapavkāśayapraptijān rogānāha-pavkaśayagata iti| pāṇḍutvaṃ-śulkatvam| udaraṃ \_udarākhyo rogaḥ| āmapavkāśayavikārayorauṣadhamāhatayoriti| vāntaviriktisyeti kramādyojyam| āmāśayavikāreṣu vāntasya| pakvāśayavikāreṣu viriktasya| haridrādīni nāvanādiṣu yojayet| haridre-haridrādvayaṃ niśā dārvī ca| kaṭabhī-girikarṇakā| sinduvārito-nirguṇḍī| niṣpāvovallaḥ| bāṣpikā-hiṅgupatrī| śataparvikā-vacā| kukkuṭasya pakṣiṇo'ṇḍam| avalgujo-bākūcī| āhāraṃ vināpi prayuktasya viṣasya śāntyarthamayaṃ yogaḥ syāditi " ityuktam| saṅgrahe tu (sū. a. 8)-"īśvarāṇāṃ vasumatāṃ viśeṣeṇa tu bhūbhujāṃ prāyeṇa mitrebhyo'pyamitrā bhūyāṃso bhavanti| tatastatprayuktāḥ samāsannavartino'nnapānādiṣu viṣaṃ prayacchanti, striyaśca tatpraṇidhiprayuktāḥ saubhāgyalobhena| tasmādrājā kulīnaṃ snigdhamātpamāstikamāryamāryaparigrahaṃ dakṣa dakṣiṇaṃ nibhṛtaṃ śucimanuddhatamanalasamavyasanamanahaṅkṛtamakopanamasāhasikaṃ vākyārthāvabodhakuśalaṃ niṣṇātamaṣṭāṅge yathāgnāyamāyurvede suvihitayogakṣemaṃ sannihitāgadādiyogaṃ sātmyajñaṃ ca prāṇācāryaṃ parigṛhṇīta| tamarthamānābhyāṃ yathāmnāyaṃ sampradāyānatikrameṇa kāle'nukālaṃ gurumiva śiṣyaḥ pitaramiva putraḥ pūjayet| pratikūlamapi ca tadvacaḥ sāmpratamiti manyeta| na hi bhadro'pi gajapatirniraṅkuśaḥ ślaghanīyo janasya| tasmāttadāyattamāhāravihāraṃ prati cātmanaḥ kuryāt| upāttamapi khalu jīvitamupāyabalena svasamayamadhitiṣṭhati| api ca bahuparigrahā narapatayaḥ| santi cāśukāriṇaḥ śūlasatryāsādayaḥ| pratikṣaṇaṃ pratyavekṣaṇīyāvasthāśca rogiṇo, viśeṣeṇa rājānaḥ| te hi pramādaparigatā duḥkhāhiṣṇavaḥ svayamapyapathyarucayaḥ sannihitāhitapriyavacanaprāyaparivārāśca| tasmādbhiṣajo rājā rājagṛhāsanne sanniveśanaṃ kārayet| tathā hi sa sarvopakaraṇeṣu nṛpatiśarīripayogiṣvaparokṣavṛttirbhavāti| sa samyaksampannamannaṃ suparīkṣitaṃ viśuddhamagnayādiṣu prāgupanītaṃ śikhinā dṛṣṭamabhiprokṣitaṃ prokṣaṇaiḥ puraḥ sthito rājānaṃ hastabaddhauṣadhiratnaṃ bhojayet| bhuñjānasya cāsya dundubhīnagadapraliptān vādayet| dantakāṣṭhaprayukte tu viṣe kūrcakaviśaraṇamauṣadhagandho rūkṣatā jihvādantauṣṭhamāṃsaśophaśca| tatra pracchāya dhātakīpuṣpajāmbavāsthiharītakīcūrṇaiḥ sekṣodraiḥ saptacchadakalkena pratisāraṇaṃ kuryāt| dāḍimakaramardakabhavyāmrātakakolabadararasakṣaudrayuktaṃ gaṇḍūṣam| anena jihānirlekhanakavalagaṇḍūṣā vyākhyātāḥ| añjanaprayukte'śrūpadehadāharāgavedanā dṛṣṭivibhramā bhavantyāndhyaṃ ca| tatra sarpiṣpānaṃ yojyam| śṛtena payasā satpakṛtvaḥ pippalīrbhāvayet| tatastakalkena sarpirvipadhkaṃ netratarpaṇam| kapitthameṣaśṛṅgībhallātakānāṃ puṣpairvaraṇaniryāsena cāñjanam| bṛhatīśirīṣabījaprapauṇḍarīkanāgabalācūrṇaṃ satpakṛtvo madhunā bhāvayet| tacca srotoñjanasuvarṇacūrṇacūrṇayuktamañjanam| nasyadhūmaprayukte śirirukkaphāstrāvaḥ khebhyo rudhirāgamanamindriyavaikṛtaṃ ca| tatrātiviṣāśvetākākamācīmadayantikākalkakṣīrasiddhaṃ sarpirnasye pāneca vidadhyāt| madayantikā-mallikā| abhyaṅgaprayukte tvagdāhasvedapākasphoṭāvadaraṇāni| tatra śītāmbuparipiktasya candanatagarośīrakuṣṭhaveṇupatrikā'mṛtāsomavallīśvetāpadmakālīyakairanulepanam| veṇupatrikābāṣpikā| etānyeva ca sakapittharasagomūtrāṇi pānam| girikarṇikāśvetāmūlapriyaṅgusārivāmadhukasarpasugandhāmṛgairvārumūlāni śelukvāthapiṣṭāni pralepaḥ| anenodvartanoddharṣaṇapariṣekānulepanabhūṣaṇayānaśayyāstaraṇavastrakavacapādukopānatpādapīṭhā vyākhyātāḥ| viśeṣatastvābharaṇakṛte vikāre'śvagandhāpāmārgakiṇihīkhadiraśirīṣakalkairgopittasaṃyuktaiḥ pradehaḥ| pādapīṭhakṛte śleṣmātakasarpasugandhākalko madhuyuktaḥ| chatraprayukte sphoṭānāṃ kṣiprapākānāṃ pavkajāmbavaprakāśānāṃ prādurbhāvaḥ| tatra madhukapāṭalākapāṭalākaserukarodhrāñjanakuṣṭhasarpasugandhākhadiraśirīṣakalkairgopittaprayuktaiḥ sarva gātrapradehaḥ| anena cāmaravyajane vyākhyāte| śiro'bhyaṅgaprayukte vedanāranthijanma keśacyavanaṃ ca| tatra śyāmāpālindītandulīyakacūrṇadhṛtarkṣapittaiḥ subhāvitā kṛṣṇā mṛtpralepaḥ| gomayamālatīmūṣikaparṇyanyatamarasaḥ kalko vā'gāradhūmo | śleṣmātakaratvakpāṭalāśirīṣamadhūkaharidrādvayairajākṣīrāloḍitaiḥ paripekaḥ| anena śiraḥsnānasnapanodakakaṅkatakastraguṣṇīṣā vyākhyātāḥ| karṇapūraṇaprayukte śophaśūlapākāḥ śrotravaiguṇyaṃ cc| tatra bahupatrāsvaraso dhṛtakṣaudrayuktaḥ karṇapūraṇam, somavalkalaraso suśītaḥ| mukhālepaprayukte mukhasya śyāvatā padmakaṇṭakāśca bhavantyabhyaṅgajāśca vikārāḥ| tatra madhukapaya syābandhujīvaphañjīpunarnavācandanaiḥ sadhṛtairlepo madhusarpiṣoḥ pānaṃ ca| saviṣapuṣpādhrāṇāt śironāsāvyathā sāśrunetratā gandhājñānaṃ ca| tatrānantarokto vidhirbāṣpoditaśceti| bhavati cātra| phalamūlacchadādīnāṃ dadyātprakṣālanodakam| bhājanavyañjānāṃ ca tathā kuryādatandirtaḥ|| ghreyāṇi ghrāpayitvā tu spṛśyān saṃspṛsya tānapi| pratīvāpaṃ tato datvā pratīkṣyaivaikanāḍikām|| tato vijñāya śuddhiṃ ca bhājanasyodakasya ca| āhāramupayuñjīta yathāvadvasudhādhipaḥ|| mandaṃ tīkṣṇaviṣābhyāse viṣamuttīryate bhṛśam| tasmāttīkṣṇaviṣaṃ haste badhnīyātkuśalo bhiṣak|| viṣasandhāraṇaṃ dhanyaṃ rakṣoghnaṃ prītivarddhanaṃ| api ca| sāpidhānaghaṭīmūṭaphalakasthāpitauṣadham| prāgudīcyordiśorguptaṃ bhaiṣajyāgāramiṣyate|| ghaṭhyādīni-mṛttṛṇakāṣṭhamayāni| uccaiḥ praśastadigdeśaṃ bahuvātāyanaṃ mahat| mahānasaṃ susaṃmṛṣṭaṃ viśvāsyajanasevitam|| saddvāḥsthādhiṣṭhitadvāraṃ kakṣyāvatsavitānakam| sudhautaddaḍhakumbhādi pariśuddhajalendhanam|| svakarmakuśalā dakṣāḥ sūdāstatrāpramādinaḥ| kluptakeśanakhāḥ pitryā rājñaḥ kṛtyairaṅgatāḥ|| teṣāmadhipatirvipraḥ kulajaḥ siparīkṣitaḥ| saṃvibhaktaśca bhaktaśca śucirvaidyavaśānugaḥ|| saṃvibhaktaḥ-udāsīnaḥ| sarve'pi bhūbhṛdāsannāḥ śastāḥ satatamīddaśāḥ| mitho vigrahasaṅghātarahitā bhūbhṛte hitāḥ|| tān vaidyo guṇavāneko manasā pratijāgṛyāt| bhūbhṛddehopakaraṇasaṃrakṣaṇasamudyataḥ|| athābhyamitraṃ vrajato jigīṣorvaidyaḥ susajauṣadhaśastrayantraḥ| tuṅgadhvajākhyātanivāsabhūmiryuddhāgataṃ yodhajanaṃ cikitset|| panthānamudakaṃ chāyāṃ bhaktaṃ yavasamindhanam| dūṣayantyarayo yasmāttadvidyācchodhayeta ca| prasthānaṃ niveśaṃ nāvijñāya prayojayet| bhūvāritṛṇakāṣṭhāśmamārgan mārgavanaspatīn|| viṣeṇopahatā bhūmiḥ kvaciddagdhevalakṣyate| pramlānatṛṇagulmādirmṛtakīṭasarīsṛpā|| viśīryante khuranakhā dāhakaṇḍūrujānvitāḥ| chardirmūrcchā jvaro mohaḥ śiroduḥkhaṃ ca jāyate|| tatra saubhāñjanānmūlaṃ vallīṃ somamuśīrakam| mātuluṅgarasaṃ hiṅgu pāyayeddadhimātrayā|| vallīpriyaṅguḥ| mūtrāṇyajāvihastibhyo māṃsāni rudhirāṇi ca|

Like what you read? Consider supporting this website: