Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

mrīyante makṣikāḥ prāśya kākaḥ kṣāmasvaro bhavet||14||
utkrośanti ca dṛṣṭvaitacchukadātyūhasārikāḥ||15||

haṃsaḥ praskhalati, glānirjīvañjīvasya jāyate||15||
cakorasyā'kṣivairāgyaṃ, krauñcasya syānmadodayaḥ||16||

kapotaparabhṛddakṣacakravākā jahatyasūn||16||
udvegaṃ yāti mārjāraḥ śakṛnmuñcati vānaraḥ||17||

hṛṣyenmayūrastadṛṣṭyā mandatejo bhavedviṣam||17||
ityannaṃ viṣavajjñātvā tyajedevaṃ prayatnataḥ||18||
yathā tena vipadyerannapi na kṣudrajantavaḥ||18||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

saviṣamannamityanuvartate| makṣikāḥ saviṣamannaṃ prāpyamriyantemakṣikāḥ saviṣe'nne na nilīyante, nilīnāstu sadyo vipadyante| viṣaduṣṭāhārāt kākaḥ kṣāmasvaro bhavet| utkrośanti-uccaiḥ kūjanti, darśanādeva śukadātyūhasārikāḥ| viṣadarśanamātrādeva ca haṃsagatiḥ skhalati| glānirjīvañjīvasya jāyate| upalakṣaṇaṃ cedam| maraṇamapi kasyacinna glānireva, evaṃ jīvañjīvakasya| cakorasya akṣiviraktatā| 'dṛṣṭvaitat' iti sarvatra yojanīyam| krauñcasya madodayo-madotpattiḥ syāt| kapotaparabhṛdddakṣacakravākāstyajantyasūnprāṇānvimuñcanti, cātyarthaṃ maraṇaduḥkhābhyāhatāḥ| udvijate'tyarthaṃ mārjāraḥ| vānarastu śakṛtpurīṣaṃ muñcati| upalakṣaṇaṃ cedam| pṛṣṭhatomukho roditi ca| tathā, hṛṣyenmayūrastaddṛṣṭvā| taditi saviṣānnaparāmarśaḥ| dṛṣṭvetyanuvartamāne'pi punardṛṣṭveti vacanaṃ sarvatra madhye sampratyayārtham, ādyantābhyaṃ gṛhītatvāt| viṣaṃ cāsya darśanādeva mandatejaskaṃ bhavati| iti-evaṃ pūrvoktābhiḥ parīkṣābhiḥ, annaṃ-bhaktādi, viṣavat-viṣasaṃsṛṣṭaṃ, jñātvā tyajedetat| katham? prayatnataḥ-prayatnena| tameva prayatnaṃ darśayannāha-yathā-yena prakāreṇa tyajyamānena, kṣudrajantavo-makṣikādayo'pi, tena-viṣeṇa, na vipadyeran na naśyeyuḥ tathā tyajet| kṣudrajantavo'pi kiṃ punarmahāntaḥ, ityapi śabdārthaḥ|

Commentary: Hemādri’s Āyurvedarasāyana

makṣikādiprāśanena saviṣaṃ sūcayati-triyanta iti| prāśyasaviṣamannaṃ bhuktvā, kākaḥ kṣāmasvaraḥ-kruśasvaro bhavet| śukādidarśanena lakṣayati-utkrośantīti| śukādayo saviṣānnadarśanena utkrośanti-uccaiḥ śabdaṃ kurvanti| dātyūhaḥ-andhakākaḥ| etat-saviṣamannam| akṣivairāgyaṃnetrarāgāpagamaḥ| kapotādayaḥ prāṇāṃstyajanti| parabhṛtkokilaḥ| dakṣaḥ-kukkuṭaḥ| mayūro hraṣyet-harṣaṃ prāpnoti| mayūrasya viṣandhatvaṃ darśayati-tadṛṣṭaceti| tadṛṣṭacā-mayūrāvalākanena| mandatejaḥ-alpaprabhāvam| saviṣānnasya yāgaprakāraṃ darśayati-ityānnamiti| yathā tena-saviṣānnena,kṣudrajantavo'pi na vipadyeran-na mriyeran, evaṃ tyajet|

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: