Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

mrīyante makṣikāḥ prāśya kākaḥ kṣāmasvaro bhavet||14||
utkrośanti ca dṛṣṭvaitacchukadātyūhasārikāḥ||15||

haṃsaḥ praskhalati, glānirjīvañjīvasya jāyate||15||
cakorasyā'kṣivairāgyaṃ, krauñcasya syānmadodayaḥ||16||

kapotaparabhṛddakṣacakravākā jahatyasūn||16||
udvegaṃ yāti mārjāraḥ śakṛnmuñcati vānaraḥ||17||

hṛṣyenmayūrastadṛṣṭyā mandatejo bhavedviṣam||17||
ityannaṃ viṣavajjñātvā tyajedevaṃ prayatnataḥ||18||
yathā tena vipadyerannapi na kṣudrajantavaḥ||18||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

saviṣamannamityanuvartate| makṣikāḥ saviṣamannaṃ prāpyamriyantemakṣikāḥ saviṣe'nne na nilīyante, nilīnāstu sadyo vipadyante| viṣaduṣṭāhārāt kākaḥ kṣāmasvaro bhavet| utkrośanti-uccaiḥ kūjanti, darśanādeva śukadātyūhasārikāḥ| viṣadarśanamātrādeva ca haṃsagatiḥ skhalati| glānirjīvañjīvasya jāyate| upalakṣaṇaṃ cedam| maraṇamapi kasyacinna glānireva, evaṃ jīvañjīvakasya| cakorasya akṣiviraktatā| 'dṛṣṭvaitat' iti sarvatra yojanīyam| krauñcasya madodayo-madotpattiḥ syāt| kapotaparabhṛdddakṣacakravākāstyajantyasūnprāṇānvimuñcanti, cātyarthaṃ maraṇaduḥkhābhyāhatāḥ| udvijate'tyarthaṃ mārjāraḥ| vānarastu śakṛtpurīṣaṃ muñcati| upalakṣaṇaṃ cedam| pṛṣṭhatomukho roditi ca| tathā, hṛṣyenmayūrastaddṛṣṭvā| taditi saviṣānnaparāmarśaḥ| dṛṣṭvetyanuvartamāne'pi punardṛṣṭveti vacanaṃ sarvatra madhye sampratyayārtham, ādyantābhyaṃ gṛhītatvāt| viṣaṃ cāsya darśanādeva mandatejaskaṃ bhavati| iti-evaṃ pūrvoktābhiḥ parīkṣābhiḥ, annaṃ-bhaktādi, viṣavat-viṣasaṃsṛṣṭaṃ, jñātvā tyajedetat| katham? prayatnataḥ-prayatnena| tameva prayatnaṃ darśayannāha-yathā-yena prakāreṇa tyajyamānena, kṣudrajantavo-makṣikādayo'pi, tena-viṣeṇa, na vipadyeran na naśyeyuḥ tathā tyajet| kṣudrajantavo'pi kiṃ punarmahāntaḥ, ityapi śabdārthaḥ|

Commentary: Hemādri’s Āyurvedarasāyana

makṣikādiprāśanena saviṣaṃ sūcayati-triyanta iti| prāśyasaviṣamannaṃ bhuktvā, kākaḥ kṣāmasvaraḥ-kruśasvaro bhavet| śukādidarśanena lakṣayati-utkrośantīti| śukādayo saviṣānnadarśanena utkrośanti-uccaiḥ śabdaṃ kurvanti| dātyūhaḥ-andhakākaḥ| etat-saviṣamannam| akṣivairāgyaṃnetrarāgāpagamaḥ| kapotādayaḥ prāṇāṃstyajanti| parabhṛtkokilaḥ| dakṣaḥ-kukkuṭaḥ| mayūro hraṣyet-harṣaṃ prāpnoti| mayūrasya viṣandhatvaṃ darśayati-tadṛṣṭaceti| tadṛṣṭacā-mayūrāvalākanena| mandatejaḥ-alpaprabhāvam| saviṣānnasya yāgaprakāraṃ darśayati-ityānnamiti| yathā tena-saviṣānnena,kṣudrajantavo'pi na vipadyeran-na mriyeran, evaṃ tyajet|

Like what you read? Consider supporting this website: