Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

nīlā rājī rase, tāmrā kṣīre, dadhani dṛśyate||7||
śyāvā''apītāsitā takre, ghṛte pānīyasannibhā||7||
mastuni syātkapotābhā, rājī kṛṣṇā tuṣodake||8||

kālī madyāmbhasoḥ, kṣaudre harittaile'ruṇopamā||8||
pākaḥ phalānāmāmānāṃ pakvānāṃ parikothanam||9||
dravyāṇāmārdraśuṣkāṇāṃ syātāṃ mlānivivarṇate||9||

mṛdūnāṃ kaṭhinānāṃ ca bhavetsparśaviparyayaḥ||10||
mālyasya sphuṭitāgratvaṃ mlānirgandhāntarodbhavaḥ||10||
dhātumauktikakāṣṭhāśmaratnādiṣu malāktatā||11||

snehasparśaprabhāhāniḥ saprabhatvaṃ tu mṛṇmaye||12||
dhyāmamaṇḍalatā vastre, śadanaṃ tantupakṣmaṇām||11||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

rase-māṃsarase viṣavati, nīlā-nīlavarṇā, rājī dṛśyata iti prakṛtena sambandhaḥ| evaṃ cāgre'pi rājī dṛśyata iti yojyam| kṣīre-kṣīramadhye, tāmrā-tāmravarṇā| dadhanidadhniśyāvā| takre āpītāsitā-ānīlapītā| ghṛte salilanibhā| mastuni kapotābhā| tuṣodake-kāñjike, rājī kṛṣṇā| madye'mbhasi ca kālī| mākṣike haridvarṇā| taile'ruṇopamā-īṣallohitavarṇā| udāharaṇamātraṃ tvetat, tena vasāgandhasya ca taile sambhavaḥ, dravauṣadhasya kapilā, iti| tathā, āmānāṃ phalānāṃ pākaḥ| pakvānāṃ parikothanaṃ-śātanaṃ bhavati| ārdraśuṣkāṇāṃ yathā saṃkhyaṃ mlānatā-śuṣkābhāsatvam, tathā vivarṇatā-śyāvatvādi lakṣaṇā| mṛdūnāṃ kaṭhinatvam, kaṭhinānāṃ mṛdutvam, ayaṃ sparśaviparyayaḥ| mālyasya-puṣpasya, sphuṭitaṃ-viśīrṇaṃ, agraṃprānto yasya tatsphuṭitāgram, tasya bhāvastattvam| tathā, mlānyudbhavo-mlānatā, gandhāntarodbhavaḥ-svagandhanāśo'nyagandhasam dhyāmāni-malināni, maṇḍalāni-vṛttāni, teṣāṃ bhāvo dhyāmamaṇḍalatā, vastre-āstaraṇaprāvaraṇādirūpe syāt| śadanaṃśātaḥ pātaḥ syāt| keṣām? tantupakṣmaṇām,-tantūnāṃsūtrāṇāṃ pakṣmaṇāṃ ca pārśvavartināṃ, vastrasambandhināmeva| dhātuḥ-suvarṇādiḥ mauktikaṃ-muktā, kāṣṭhaṃdāru, aśmā-pāṣāṇaḥ, ratnāni-vajramarakatādīni, ādiśabdena śaṅkhaśuktyādiparigrahaḥ, teṣu malāktatā-paṅkamalopadigdhatā|

snehahāniḥ-teṣāmeva dhātvādīnāṃ snehasya vyapagamaḥ| evaṃ sparśaprabhāhāniḥ| mṛṇmaye tu bhāṇḍe saviṣe niṣprabhe'pi saprabhatvam|

Commentary: Hemādri’s Āyurvedarasāyana

māṃsarasādīn rājīviśeṣeṇa lakṣayati-nīleti| rase-māṃsarase, nīlavarṇā rajī-rekhā| kṣīre tāmrā| dandhi syāvā-kapiśā| takre pītā'sitā-gauraśyāmā| dhṛte pānīyasannibhā-udakavarṇā| madye'mbhasi ca kālī-kṛṣṇā| kṣaudre harit-marakatavarṇā| taile aruṇopamā| phalāni lakṣayati-pāka iti| apavkānāṃ phalānāṃ viṣaduṣṭānāṃ pāka upajāyate, pakvānāṃ parikothanaṃ-pūtībhāvaḥ| ārdraśuṣkāṇi lakṣayatidravyāṇāmiti| ārdrāṇāṃ dravyāṇāṃ mlāniḥ-kriñcicchuṣkatvam, śuṣkānāṃ vivarṇatā-vikṛtavarṇatvam| mṛdukaṭhināni lakṣayatimṛdūnāmiti| sparśaviparyayaḥ-mṛdūnāṃ kāṭhinyaṃ kaṭhinānāṃ mṛdutvam| mālyaṃ lakṣayati-mālyasyeti| mālyasyapuṣpasya, agrabhāgeṣu śīrṇatvam| vastraṃ lakṣayatidhyāmamaṇḍalateti| dhyāmamaṇḍalatā-malinamaṇḍalotpattiḥ| tantūnāṃ pakṣmāṇi-sūkṣmāvayavāḥ,teṣāṃ śadanaṃ-śātaḥ| dhātvādīn lakśayati-dhātumauktiketi| dhātavaḥ-suvarṇādayaḥ|15 ratnaṃ-māṇikyādi| ādiśabdena śaṅkhaśuktyādayaḥ| malāktatāmalinachaitvam| snehādīnāṃ ca hāniḥ,-strigdhānāṃ snehasya, śītādīnāṃ sparśasya, tejasvināṃ prabhāyāḥ| mṛṇmayaṃ lakṣayati-saprabhatvamiti| saprabhatvaṃ-niṣprabhasyāpu prabhotpattiḥ|20

Like what you read? Consider supporting this website: