Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

vyañjanānyāśu śuṣyanti dhyāmakvāthāni tatra ca||5||
hīnā'tiriktā vikṛtā chhāyā dṛśyeta naiva ||5||

phenordhvarājīsīmantatantubudbudasambhavaḥ||6||
vicchinnavirasā rāgāḥ khāṇḍavāḥ śākamāmiṣam||6||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

vyañjanāni-vārtākādīni dadhitakradāḍimādisaṃskṛtāni, āśukṣipraṃ śuṣyanti| tathā, dhyāmo-malinaḥ kvātho yeṣāṃ tānyevam| tatra ca-teṣu vyañjanavatsu kvātheṣu, hīnābhujādihīnā, adhikā, vikṛtā-śirovirahādilakṣaṇavikāropetā cātmīyā chāyā-pratibimbaṃ, dṛśyate| naiva -kīdṛśyapi chāyā na dṛśyate| na cedamariṣṭam, sanimittatvāt| teṣveva vyañjaneṣu phenādīnāṃ sambhavaḥ| tatreti prakṛtavyañjanopalakṣiteṣu sarvadraveṣveva| viśeṣeṇa punarlavaṇolbaṇadrave phenamālā| ūrdhvarājīsambhavaṃ tu rasakādiṣu svayaṃ darśayiṣyati| vicchinnavirasā rāgā iti| rāgāḥ-drākṣādikṛtāḥ, ṛtucaryoktalakṣaṇāḥ, vicchinnā virasāśca bhavanti| kvacidrāgo dṛśyate kvacinneti vicchinnatvam| kvacidraso dṛśyate kvacinneti virasatvam| evaṃ khāṇḍavo'pi| śākamāmiṣaṃ ca vicchhinnaṃ-sthāne sthāne truṭitam, virasaṃ ca|

Commentary: Hemādri’s Āyurvedarasāyana

vyañjanāni lakṣayati-vyañjanānīti| vyañjnāni-sūpyādīni, ārdrāṇyapyāśu viṣavanti śuṣyanti-śoṣaṃyānti| dhyāmavkāthānimalinadravāṇi bavanti| tatra-teṣu kvāthavatsu vyañjaneṣu, hīnādikā chāyā-pratibimbaṃ, dṛśyate naiva dṛśyate| hīnā-bimbapramāṇanyūnā| atiriktāadhikā| vikṛtātulyapramāṇāpyanyajātīyā| phenādīnāṃ va sambhavaḥ| ūrdhvarājī-uparibhāge rekhā| sīmanto-vicchedaḥ| tantuḥpicchā| atha vyañjana viśeṣāḥ| tatra rāgādīn lakṣayati| vicchinneti| vicchinnāḥ-naṣṭakṣīravat pṛthagbhūtaghanadravabhāgāḥ| virasāḥ-vikṛtarasāḥ| rāgāḥ khāṇḍavāścapānakabhedāḥ| evaṃ śākaṃ pāṭhādi| āmiṣaṃ-māṃsam| tāni sarvāṇi rāgakhāṇḍavādīni saviṣāṇi vicchinnavirasāni bhavanti|

Like what you read? Consider supporting this website: