Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

odano viṣavān sāndro yātyavistrāvyatāmiva||3||
cireṇa pacyate pakvo bhavetparyuṣitopamaḥ||3||
mayūrakaṇṭhatulyoṣmā mohamūrchhāprasekakṛt||4||
hīyate varṇagandhādyaiḥ klidyate candrikācitaḥ||4||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

viṣavānodanaḥ sāndro-vilepyākāraḥ| tathā, visrāvayituṃ śakyo-visrāvyaḥ, naivaṃ yo'sau-avisrāvyaḥ, tasya bhāvaḥ, avisrāvyatāmiva yāti| cireṇa kālena pacyate| pakvaśca paryuṣitabhaktamupamā yasya sa paryuṣitopamo bhavet, nirūṣmā stabdhaśca sadyo'vatārito'pi syādityarthaḥ| tasya ca bhaktasya sambandhī mayūrakaṇṭhatulyoṣmā mohādīn karoti| mayūrakaṇṭhena tulyo nānāvarṇo mayūrakaṇṭhatulyaḥ, sa cāsāvūṣmā ceti| ūṣmā-bāṣpaḥ| tathā, asāvodano varṇagandhādyairhīyate| ādi (dya) śabdena rasādīnāṃ grahaṇam| klidyate-praklinno bhavati| 10 tathā, jalamadhyakṣiptatailabindusadṛśaiścandrikairācito bhavati| iti cakṣurādibhiḥ parīkṣā|

Commentary: Hemādri’s Āyurvedarasāyana

atha saviṣānnapānalakṣaṇam| tatra odanaṃ lakṣayatiodana iti| sāndra ivāvistrāvyatāṃ yāti-sadravo'pyadrava iva strāvayituṃ na śakyate| pavkaḥ paryuṣitopamo bhavet-sadyasko'pyahorātroṣitavannirūṣmā stabdhaśca syāt| mayūrakaṇṭhatulyoṣmā-nīlabāṣpaḥ| mohādikartṛtvamūṣmasmbandhāt, sākṣātsambandhe dhoṣāṇāṃ vakṣyamāṇatvāt| moho-vicārāśaktiḥ,mūrcchāntarbhūtasyāpi tasya mūrcchāvasāne'pyanuvṛsyarthaṃ pṛthaggrahaṇam| ādyaśabdādrasādayaḥ| klidyate-samyak strāvito'pi kledaṃ dhate| candrikānvitaḥ-candrikairanvitobhavati,mayūrapicchatulyo jalakṣitpatailabindusadyaśo bhavati|

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: