Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

śūkaśimbījapakvānnamāṃsaśākaphalauṣadhaiḥ||172||
vargitairannaleśo'yamukto nityopayogikaḥ||172||
iti śrīvaidyapatisiṃhaguptasūnuśrīmadvāgbhaṭaviraci tāyamaṣṭāṅgahṛdayasaṃhitāyāṃ sūtrasthāne'nnasvarūpavijñāniyo nāma ṣaṣṭho'dhyāyaḥ||6||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

samprati sukhagrahaṇadhāraṇārthaṃ saṅgrahaślokamāhasa0-śūkadhānyādibhirvargitaiḥ-vargīkṛtaiḥ, ayamannasya leśaḥ-ekadaśaḥ stokamātro, nirdiṣṭaḥ| kimbhūtaḥ? nityopayogo vidyate yasya sa nityopayogikaḥ, sadopayogavānityarthaḥ| mātrāyogakriyādeśakālāvasthādiviśeṣāccoktānāmapi dravyāṇāmanyathātvaṃ dṛṣṭam| yathā-"tilaśo niṣevyamāṇaṃ viṣamapi sañjāyate'mṛtasamānam| bhallātakaḥ saha tilaistatkāryapi kuṣṭhamupahanti|| saṃskāreṇa laghubhyaḥ saktubhyaḥ siddhapiṇḍikā guravaḥ| maruvāsiṣu tu sātmyaṃ dadhipīluśamīkarīrāṇām|| ghṛtadugdhairhemante mandāgniḥ kaphottaro bhavetprāyaḥ| dadhidugdhaṃ vātaghnaṃ tadajātaṃ vātakṛdbhavati|| recanamapi ca kṣīraṃ gavyaṃ saṅgrāhi kasyacidbhavati|" iti| tasmādevamādi svabuddhyaivohyam| śāstrakṛtā tu granthagauravabhayātspaṣṭaṃ kṛtvā noktam, pradeśāntareṣu yuktyaiva pratipāditamiti| iti śrīmṛgāṅkadattaputraśrīmadaruṇadattaviracitāyāmaṣṭāṅgahṛdayaṭīkāyāṃ sarvāṅgāsundarākhyāyāṃ sūtrasthāne'nnasvarūpādivijñānīyo'dhyāyaḥ ṣaṣṭhaḥ|| 5 96|| §1901

Like what you read? Consider supporting this website: