Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

romakaṃ laghu, pāṃsūtthaṃ sakṣāraṃ śleṣmalaṃ guru||149||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

romakaṃ lavaṇaṃ laghu| pāṃsūtthaṃ-śilālavaṇam, īṣat kṣāraṃ śleṣmalaṃ guru ca|

Commentary: Hemādri’s Āyurvedarasāyana

romakaguṇānāha-romakamiti| romakaṃ-śākambharīdeśottham| pāṃsujaguṇānāha-pāṃsūtthamiti| pāṃsūtthaṃ-kṣāramṛttikodbhavam|

Commentary: Hemādri’s Āyurvedarasāyana

prasaṅgāccikitstopayoginīṃ paribhāṣāmāhalavaṇānāmiti| yatra lavaṇānāmekavdyādīnāṃ saindhavādiśabdairvinā prayoga uktaḥ, tatra saindhavādi prayojayet| saindhavamādi yatra tadyathā bhavatīti kriyāviśeṣaṇam| yathā, yatraikaṃ lavaṇam, tatra saindhavam| yatra dve, tatra saindhavasauvarcale| yatra trīṇī, tatra saindhavasauvarcalabiḍānītyādi| yatra saṃkhyāṃ vinā bahuvacanam, tatra pañcaiva grāhyāṇi| "saurvacalaṃ saindhavaṃ ca biḍamaudbhidameva ca| sāmudreṇa sahaitāni pañca syurlavaṇāni ca||" iti caraka(?) vacanāt| yathā (hṛ.ci.a. 10/6)"caturṇā prasthamamlānāṃ tryūṣaṇācca palatrayam| lavaṇānāṃ ca catvāri śarkarāyāḥ palāṣṭakam|| taccūrṇaṃ śākasūpānnarāgādiṣvavacārayet| kāsājīrṇāruciśvāsahṛtpāṇḍvāmayaśūlanut||"ityatra| etadeva spaṣṭīkṛtaṃ saṅgrahe (ci. a. 12)-"dāḍimakapitthavṛkṣāmlāmlīkānāṃ pṛthak pṛthak kuḍavaṃ lavaṇapañcakakuḍavaṃ tryūṣaṇatripalaṃ śarkarāpalāṣṭakaṃ caikatra cūrṇitamannapāne praṇītamajīrṇāruciśvāsakāsagulmaplī hagrahaṇīhṛtpāṇḍurogaghnam|" iti|

Like what you read? Consider supporting this website: