Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

athauṣadhavargaḥ||143||
viṣyandi lavaṇaṃ sarvaṃ sūkṣmaṃ sṛṣṭamalaṃ mṛdu||143||
vātaghnaṃ pāki tīkṣṇoṣṇaṃ rocanaṃ kaphapittakṛt||144||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

sarvaṃ lavaṇam viṣyandyādiguṇayuktaṃ viduḥ-jānanti, sadvaidyā iti śeṣaḥ| viṣyandayati tacchīlaṃ-viṣyandi, styānasya kaphādisaṅghātasya vilīnavigrahatāmutpādayatītyarthaḥ| sūkṣmaṃ-sūkṣmasrotogāmi| sṛṣṭaṃ malaṃmūtrapurīṣādi yena tatsṛṣṭamalam| tathā, vātāpaham| pāki-annavraṇādīnāṃ pākakāri| tīkṣṇaṃ-amṛdu, marīcādivat| uṣṇaṃ-uṣṇavīryam| rocanaṃ-rucikṛt| tathā, kaphapittakṛt|

Commentary: Hemādri’s Āyurvedarasāyana

athauṣadhavargaḥ| auṣadhasyāpi saṃskārakatvenā hāropayogāt| tatrādau lavaṇam| taccāṣṭadhā,-saindhavaṃ sauvarcalaṃ biḍaṃ sāmudraṃ audbhidaṃ kṛṣṇaṃ romakaṃ pāṃśujaṃ ceti| tatra lavaṇasāmānyaguṇānāhaviṣyandīti| viṣyandi-abhiṣyandi| mṛdu-mṛduguṇam| pākipācanam|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

atha viśeṣaguṇāḥ| tatra saindhavaguṇānāhasaindhavamiti| sasvādu-īṣanmadhuram| anuṣṇaṃ-īṣaduṣṇam| nanu, "sasnehaṃ madhuraṃ pāke varṇyaṃ rocanadīpanam| doṣatrayaghnaṃ cakṣuṣyaṃ śītaṃ sasvādu saindhavam||" iti khāraṇādinā śītamuktam| tatkathamanuṣṇam? atra brūmaḥ| śītamiva śītam, cakṣuṣyatvapittaghnatvādikāryakaratvāt| avaśyaṃ caivamaṅgīkartavyam, "saindhavaṃ sārasaṃ pākyaṃ sauvarcalamathaudbhidam| pūrvaṃ pūrvaṃ guṇotkṛṣṭamuṣṇaṃ teṣāṃ yathottaram||" iti khāraṇādinaivoṣṇatvasyoktatvāt| suśruto'pyāha (sū.a. 46/313)- "saindhavasāmudrabiḍasauvarcalaromakaudbhidaprabhṛtīni lavaṇāni yathottaramuṣṇāni vātaharāṇi kaphapittakarāṇi ca| yathāpūrvaṃ snigdhāni svādūni sṛṣṭamūtrapurīṣāṇi ca|" iti| dṛśaḥ pathyaṃ-cakṣuṣyam|

Like what you read? Consider supporting this website: