Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

phalānāmavaraṃ tatra lakucaṃ sarvadoṣakṛt||140||

Commentary: Hemādri’s Āyurvedarasāyana

lakucaguṇānāha-phalānāmiti| etacca sarvadoṣakaratvamanamlasya, amlasya vātaghneṣu kolādiṣu paṭhitatvāt| saṅgrahe tu (sū.a.7)-[*"nārikelaṃ guru snigdhaṃ pittaghnaṃ svādu śītalam| balamāṃsakaraṃ hṛdyaṃ bṛṃhaṇaṃ bastiśodhanam|| mocaṃ svādurasaṃ proktaṃ kaṣāyaṃ nātiśītalam| raktapittaharaṃ vṛṣyaṃ rucyaṃ śleṣmakaraṃ guru|| snigdhaṃ svādukaṣāyaṃ ca rājādanaphalaṃ guru| ] madhūkajamahṛdyaṃ tu badaraṃ saraṇātmakam|| tindukāśmantakāśītiphalinībimbitodanam| ṭaṅkāśvakarṇabakulagāṅgerudhavadhanvanam|| śvetapākaṃ kapitthāni siñcatībhavyajāmbavam| kṣīrivṛkṣaphalaṃ bījaṃ pauṣkaraṃ kaphapittajit|| kaṣāyamadhuraṃ rūkṣaṃ śītalaṃ guru lekhanam| vibandhādhmānajananaṃ stambhanaṃ vātakopanam|| bṛṃhaṇaṃ vātapittaghnaṃ snigdhaṃ siñcatikāphalam| bhavyaṃ viśadamamlaṃ ca, [ *jāmbavaṃ tvativātalam|| viṣṭambhakṛdakaṇṭhyaṃ ca ] sāmlaṃ tu kṣīrivṛkṣajam| pittaśleṣmaghnamamlaṃ ca vātalaṃ cākṣakīphalam|| kaṣāyaṃ rocanaṃ hṛdyaṃ vātalaṃ lavalīphalam| phalaṃ karañjaṃ viṣṭambhi pittaśleṣmā virodhi ca|| nīpaṃ śatākṣikaṃ prācīnāmalaṃ tṛṇaśūlyajam| pīluno'lpāntaraguṇaṃ seṅgudaṃ savikaṅkatam||' iti|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

phalānāṃ sarveṣāṃ madhye lakucamavaraṃ-apradhānaṃ, tridoṣakaraṃ ca| carakamunistvasya pittaśleṣmakṛttvamevānujajñe| tatpāṭho hi (sū.a. 27|128)-"amlaṃ parūṣakaṃ drākṣā badarāṇyārukāṇi ca| pittaśleṣmaprakopīṇi karkandhulakucāni ca||"iti| saṅgrahe tvato'pyadhikamuktam (sū.a.7)-"tindukāśmantakāsīsaphalinībimbatodanam| ṭaṅkāśvakarṇabakulagāṅgerudhavadhanvanam| śvetapākaṃ kapitthāni siñcatībhavyajāmbavam| kṣīrivṛkṣaphalaṃ bījaṃ pauṣkaraṃ kaphapittajit|| kaṣāyamadhuraṃ rūkṣaṃ śītalaṃ guru lekhanam| vibandhādhmānajananaṃ stambhanaṃ vātakopanam|| bṛṃhaṇaṃ vātapittaghnaṃ snigdhaṃ siñcitikāphalam| bhavyaṃ viśadamamlaṃ ca, jāmbavaṃ tvativātalam|| viṣṭambhakṛdakaṇṭhyaṃ ca sāmlaṃ tu kṣīrivṛkṣajam| pittaśleṣmaghnamamlaṃ ca vātalaṃ cākṣakīphalam|| nīpaṃ śatākṣikaṃ prācīnāmalaṃ tṛṇaśūlyajam| asmādalpāntaraguṇaṃ seṅgudaṃ savikaṅkatam|| phalaṃ karañjaṃ viṣṭambhi pittaśleṣmāvirodhi ca|"iti| muninā tvato'pi kiñcidadhikamuktam| yathā (ca.sū.a.27|150)-"rocano dīpano hṛdyaḥ sugandhistvagvivarjitaḥ| karcūraḥ kaphavātaghnaḥ śvāsahikkārśasāṃ hitaḥ|| vātalaṃ kaphapittaghnaṃ vidyātkarpaṭakīphalam| madhurāṇyatipākāni vātapittaharāṇi ca|| aśvatthodumbaraplakṣanyagrodhānāṃ phalāni tu| prācīnāmalakaṃ caiva doṣaghnaṃ garaghāti ca|| iṅgudaṃ tiktamadhuraṃ snigdhoṣṇaṃ kaphavātajit|" iti| suśrute coktam (sū.a.46|189,160)-|"sugandhi madhuraṃ snigdhaṃ lavalīphalamucyate| vṛkṣāmlālpāntaraguṇaṃ kośāmraphalamucyate||" iti| samprati yādṛśaṃ phalaṃ śākaṃ ca tyājyam, tadupadiśannāha1.6.457 Aṣṭāṅgahṛdayasaṃhitā himānaloṣṇadurvātavyālalālādidūṣitam||140||
jantujuṣṭaṃ jale magnamabhūmijamanārtavam||141||
anyadhānyayutaṃ hīnavīryaṃ jīrṇatayā'ti ca||141||

dhānyaṃ tyajettathā śākaṃ rūkṣasiddhamakomalam||142||
asañjātarasaṃ tadvacchūṣkaṃ cānyatra mūlakāt||142||

prāyeṇa phalamapyevaṃ tathā''amaṃ bilvavarjitam||143||
iti phalavargaḥ||3||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

dūṣitaśabdaḥ pratyekaṃ sambadyate| dhānyaṃ kedārasthaṃ himena dūṣitaṃ tyajet| tathā, analena pravṛddhena dūṣitaṃ, uṣṇena ātapādinā, durvātena-purovātādinā, tathā, vyālānāṃ-sarpādīnāṃ lālayā dūṣitaṃ tyajet| ādigrahaṇena śavakothamūtrapurīṣādīnāṃ grahaṇam| tathā, jantubhiḥ-kṛmyādibhiḥ, juṣṭaṃ-sevitam| jale magnaṃāśikhaṃ buḍitam| abhūmau-viparītabhuvi jātaṃ-abhūmijam, yasyocitā bhūmistato'nyā-viparītā| anārtavaṃ aprāptasamayam, yasminnṛtau yasyotpattiḥ prasiddhā tato'nyasmin jātamityarthaḥ| tallakṣaṇaṃ ca rasādīnāmaparipūrṇatvena vijñeyam| anyena-vijātīyena dhānyena saṃyutaṃ kedāragatam| (( yathā, raktaśāliryavakena saha virudhyate| tathā, mudgo māṣeṇa|)) (evaṃ śūkadhānyaṃ vijātīyena śūkadhānyena| tathā, śimbīdhānyaṃ śimbīdhānyena vijātīyena saha viruddhaṃ tyajet) (( kecicchūkadhānyena saha viruddhamiti varṇayanti| anye tu jīrṇaṃ navenamiśritamanyadhānyayutamiti bruvate|)) jīrṇatayā-atipurāṇatvena, hīnavīryaṃ-naṣṭaśakti| evaṃvidhaṃ dhānyaṃ tyajet| tathā, śākamapi tyajet| kīdṛśam? rūkṣasiddhaṃ-niḥsnehasiddhamityarthaḥ| athavā, rūkṣeṇa-kāñjikādinā siddhaṃ-rūkṣasiddham| akomalaṃjaraṭham| asañjātarasaṃ-aparipūrṇasvarūpamityarthaḥ| tadvacchuṣkaṃ-tathaiva śuṣkaśākamapyasañjātarasavat tyajet, anyatra mūlakāt| śuṣkamūlakaṃ bhajedeva| prāyeṇa phalamapyevaṃvidhaṃ tyajet| prāyograhaṇaṃ drākṣāparūṣakādīnāṃ śuṣkāṇāmapi pathyatvādatyājyatvajñāpanārtham| tathā, āmaṃ-asamprāptapākaṃ phalaṃ, tyajediti vartate| kiṃ sarvam? netyāha-bilvavarjitam| bilvaṃ tvāmamapi pathyatvādbhajedevetyarthaḥ| iti phalavargaḥ| 30 phalavargādanantaraṃ vividhauṣadhavargārambhaḥ, prāyeṇāsyā''ahāropayogitvāt| tatrāpi lavaṇānāṃ pūrvamupanyāso yuktaḥ, sutarāmupayogitvāt| ityāha-

Commentary: Hemādri’s Āyurvedarasāyana

evaṃ dhānyādīnāṃ guṇānuktva yādṛk tyājyaṃ tādṛgāha| tatra dhānyamāha-himānaleti| himaṃ-tuhinam, analo-dāvānalādiḥ, uṣṇaṃ-ātapaḥ, durvātaḥ-purovātādiḥ, vyālānāṃ-sarpādiviṣaprāṇināṃ lālādayaḥ, [ ādiśabdena kothamūtrapurīṣādayaḥ, ] tairdūṣitaṃ-upahatam| jantujuṣṭaṃkṛmisevitam| jale magnaṃ-pānīyamagnamañjarīkam| abhūmijaṃ anucitakṣetrajam| anārtavaṃ-anucitakālajam| anyadhānyayutaṃ vijātīyena dhānyena sahaikakṣetrajam| atijīrṇa tayā-bahuvarṣoṣitatvena| hīnavīryaṃ-naṣṭaśakti| yatsvabhāvato hīnavīryam, atijīrṇamapyahīnavīryam, tanna tyājyam| śākamāha-tatheti| 10 tathā-himadūṣitādikam| anyadhānyayutamityatra dhānyasthāne śākaśabda ūhanīyaḥ| rūkṣasiddhaṃsnehaṃ vinā pakvam| akomalaṃ-jaraṭham| asañjātarasaṃ-atyantakomalam| mūlakādanyacchuṣkaṃ tyajet, mūlakasy śuṣkasyaiva guṇavattvāt| phalamāha-prāyeṇeti| evamiti dhānyavat| anyaphalayutatvaṃ tu-ekakālavālajatvena| bilvavarjitamāmaṃ phalaṃ tyajet, bilvasyāmasyaiva guṇavattvāt| apiśabdaḥ prāyeṇetyasya dhānyaśākābhyāmapi sambandhārthaḥ| jantujuṣṭasyāpyudumbarādeḥ phalasya, jalamagnasyāpi padmanālādeḥ śākasya, anyadhānyayutasyāpi kusumbhagodhūmāderdhānyasya, sevyatvadarśanāt prāyeṇetyuktam| iti phalavargaḥ|

Like what you read? Consider supporting this website: