Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

tathā'mlaṃ kolakarkandhulakucāmrātakārukam||137||
airāvataṃ dantaśaṭhaṃ satūdaṃ mṛgaliṇḍikam||138||
nātipittakaraṃ pakvaṃ śuṣkaṃ ca karamardakam||138||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

amlaṃ kolādikaṃ mṛgaliṇḍikāntaṃ tadvacceti amladrākṣādivat, guṇairjñeyamityarthaḥ| karkandhuḥ-hrasvabadarī| lakucaṃ-likucam| ārukasyāmlasyaivaite guṇā jñeyāḥ| madhurasya hi viśeṣeṇapūrvamuktā eva guṇāḥ| tathā, airāvatādi nātyarthaṃ pittaṃ karoti| airāvataṃnāgaraṅgam| dantaśaṭhaṃ-jambīram| tathā, tūdaṃ mṛgaliṇḍikaṃ ca| tathā, karamardakaṃ pakvaṃ śuṣkaṃ ca nātyarthaṃ pittakaram|

Commentary: Hemādri’s Āyurvedarasāyana

kolādīnāṃ guṇānāha-tathā'mlamiti| amlānuvṛttāvamlagrahaṇamārdranivṛttyartham| amlaṃ yatkolādikaṃ tadārdraṃ śuṣkaṃ , tathā-tadvat, pittapradatvādiguṇamityarthaḥ| kolakarkandhunī-badarabhedau| lakucaṃgranthiphalam| airāvataṃ-nāraṅgaṃ elānaṃ ca| dantaśaṭhaṃjambīraṃ phalāmlikākhyaṃ ca| tūdaṃ todanaṃ āmrātakaṃ (kośāmraṃ) ca| uktaṃ ca khāraṇādinā-"phalāmlikairāvatakakośāmrakaram āmrātakaṃ dantaśaṭhamamloṣṇaṃ raktapittalam||" iti| mṛgaliṇḍikaṃ-mṛgaviṭsadṛśaṃ karkaṭākhyam| drākṣāde rmṛgaliṇḍikāntasya pakvasya viśeṣaguṇamāha-nātipittakaramiti|

pakvaṃ drākṣādikamamlamapi nātipittakaram, svādupākatvāt| tathā''aha mādhavakāraḥ-"drākṣākarīrakarkandhubadarāṇyāru ca| parūṣakāṇi cāmlāni kaphapittakaḥrāṇi ca|| svādupākāni yānyeṣāṃ nātipittakarāṇi ca||" iti| yattūktaṃ suśrutena (sū.a. 46/172)- "atyamlaṃ pittajananamāmaṃ vidyātparūṣakam| tadeva pakvaṃ madhuraṃ vātapittanibarhaṇam||" iti| tatpakvāvasthāyāṃ madhuraparūṣakaviṣam| yattu pakvamapyamlatvaṃ na jahāti, tatkiñcitpittakarameva| evaṃ drākṣādiṣvapi bodhyam| śuṣkasya karamardasya viśeṣaguṇamāha-śuṣkamiti| nātipittakaramiti cakāreṇānukṛṣyate| śuṣkasya karamardasya viparyayatantrayuktyā pittaghnatve prāpte kiñcitpittakaratvaṃ vidhīyate|

Like what you read? Consider supporting this website: